SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ ५३६ ] सेतुबन्धम् [द्वादश विमला-वानरों की सेना ( अङ्कागत ) समीपस्थ रजनीचरों को देख कर गर्जना करती, किन्तु धीर सुग्रीव के द्वारा निरुद्ध होने से उन्हें मारती नहीं, पुनः मारने के लिये रोष से दौड़ती, किन्तु सुग्रीव के रोकने से रुक जाती और उसका आगे बढ़ा पग पुन: ( अपने स्थान पर ) आ जाता ॥७॥ अथ नभसि देवतावतरणमाह रहसल्लिअन्तगविप्रकइसेण्णच्छन्दणहमलल्लोणसुरम् । वन्दित्तणदछन्वं पेच्छइ सुरवहुजणो णिसाअरणअरिम् ॥७१॥ [ रभसाल्लीयमानवितकपिसैन्यछन्दनभस्तलालोनसुराम् । बन्दीत्वद्रष्टव्यां प्रेक्षते सुरवधूजनो निशाचरनगरीम् ।। ] सुराणां वधूजनो निशाचरनगरी लङ्का प्रेक्षते । हर्षेणेत्यर्थात् । किंभूताम् । पूर्व बन्दीत्वेन बन्दीभावेन द्रष्टव्यां न तु रावण भिया स्वारसिकतयेति रावणप्रतापभङ्गः सूचितः । पुनः कीदृशीम् । रभसेन वेगेनालीयमानं संगतं सद्गवितं यत्कपिसैन्यं तच्छन्देन तद्वशेन नभस्तले आलीना अवतीर्णाः सुरा यत्र तथाभूताम् । येनैव क्रमेण प्राकारं परितः कपयः स्थितास्तेनैव क्रमेण राक्षस भिया कपिसंनिधिमाश्रित्य लङ्कोपरि नभसि देवता अपि स्थिता इत्यर्थः ।।७१।। विमला-ज्यों-ज्यों प्राकार के चारो ओर गर्वीले वानर स्थिर होते गये त्यों-त्यों लङ्का के ऊपर गगन में सुर भी ( विमान द्वारा ) आकर एकत्र होते गये और सुरवधूवृन्द जो पहिले बन्दी के रूप में लङ्का को देखा करता था अब गगनतल से देख रहा था ।।७१।। अथ प्लवगानामितस्ततो धावने वेगातिशयमाहरणरहसपत्थिप्राण उरुवेअविसट्टसेलसिहरक्खलिआ । पवप्राण पढमभग्गा पडन्ति समइञ्छिाण मग्गेण दुमा ॥७२॥ [ रणरभसप्रस्थितानामूरुवेगविशीर्णशैलशिखरस्खलिताः । प्लवगानां प्रथमभग्नाः पतन्ति समतिकामतां मार्गेण द्रुमाः ॥ ] रणे रभसादुत्साहात्प्रस्थितानां प्लवगानां समतिकामतामतिक्रम्य गच्छतां सतां मार्गेण पश्चादूर्वोर्वे गेन विशीर्णेभ्यः शैल शिखरेभ्यः स्खलिताः पृथग्भूता द्रुमाः पतन्ति । भूमावित्यर्थात् । किंभूताः। प्रथमं भग्ना वेगवशाद्दूरमय गतेनोरुवातेन प्रथमं भग्ना अप्यतिक्रम्य गतेषु कपिषु पश्चात्पतन्तीति बलवेगवपुःप्रकर्ष उक्तः । केचित्तु प्रस्थितानामागतानामथातिक्रामतामागच्छतामित्ये केनैव पथा गतागतमाचरतामित्यर्थे प्रथमं गमनसमये भग्ना अपि भञ्जकवेगमारुता क्रान्तत्वादेव न पतिता अथागमनोत्तरं तन्निवृत्ती इत्यर्थमाहुः ।।७२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy