SearchBrowseAboutContactDonate
Page Preview
Page 543
Loading...
Download File
Download File
Page Text
________________ ५२६ ] सेतुबन्धम् [ द्वादश बिमला-प्रियतम के कण्ठ में आलिङ्गन के लिये लगा हुआ,-युवतियों का बाहुयुगल, युद्ध के लिये सन्नद्ध होने की सूचना देने वाले शब्द को सुनने पर नायक द्वारा सुरत का त्याग कर दिये जाने से शिथिल हो गया, इसके लिये संभावित युद्ध का भय तो एक थोड़ा-सा बहाना-मात्र था ।।४।। सुअसण्णारवतुरिआ पडिवाणाउहत्थवलि अकरअला। उव्वेल्लन्ति णिसिअरा वच्छवलन्तत्थणं पिआवेढसहम् ॥४६॥ [ श्रुतसंज्ञारवत्वरिताः प्रतिपन्नायुधविहस्तवलितकरतलाः । उद्वेल्लयन्ति निशाचरा वक्षोवलत्स्तनं प्रियावेष्टसुखम् ॥] श्रतेन संज्ञारवेण युद्धसंकेतशब्देन । ढक्कादीनामित्यर्थात् । त्वरिता निशाचरा: प्रतिपन्नं प्राप्तं यदायुधं तत्र वीरकामरसयोरुपत्त्या विहस्तं व्यग्रमत एव धर्तुमधतु वा एकतरपरिच्छेदाभावाद्वलितं वक्रत्वेनासम्यक् संबद्धं करतलं येषां तथाभूताः सन्तो वक्ष सि वलन्तौ स्थिरत्वाभावादालिङ्गनदाढर्याभावेन तिर्यग्लुठन्तौ स्तनौ यत्र तादृशं प्रियाणामावेष्टमालिङ्गनं तत्सुखमुद्वेल्लयन्ति चञ्चल यन्ति । द्विचित्ततया न स्थिरीकुर्वन्तीत्यर्थः । स्तनादिपरिहारेण खड्गादावेव हस्तस्य व्यग्रतयापि वीरस्यवोत्कर्ष इति भावः । उद्वेल्लयन्ति त्या जयन्ति करस्य व्यापृतत्वाद्वक्षसैवेति भाव इति केचित् ॥४६॥ विमला-नगाड़े आदि के युद्ध-संकेतक शब्द से निशाचर जल्दबाजी में पड़ पये, किन्तु ( वीररस और कामरस दोनों के होने से ) उनका करतल, प्राप्त अस्त्र पर, व्यग्र होने के कारण दृढ़ न हो सका और न ही वक्षःस्थल पर तिरछे लुढ़कते हये स्तनों वाली प्रिया के आलिङ्गन सुख को ही स्थिर कर सके ॥४६।। रुम्भन्तीण पिप्रअमे अक्क अउम्वे वि पणअभङ्गम्मि कए। जुमईण चिरपरूढो भअहित्थम्मि हिनए ण लग्गइ माणो ॥५०॥ [ रुन्धतीनां प्रियतमानकृतपूर्वेऽपि प्रणयभङ्गे कृते । युवतीनां चिरप्ररूढो भयोद्विग्ने हृदये न लगति मानः ।।] नायकैरकृतपूर्वेऽपि अकर्तव्येऽपि वा प्रणयस्य भङ्गे नायिकान्तरासङ्गादिना कृते सति चिरप्ररूढो युवतीनां मानो युद्धे कि स्यादिति भयोद्विग्ने हृदये न लगति । किंभूतानाम् । प्रियतमान् रुन्धतीनां युद्धान्निवर्तयन्तीनाम् । तथा चानिवर्तने गमिष्यत्येवेत्यवगत्यैव तत्प्रतिबन्धाय मनोऽपगच्छतीत्यर्थः । यद्वा प्रियतमान् रुन्धतीनां भाविविश्लेषशङ्कया सुरते नियोजयन्तीनामित्यर्थः ।। ५० ।। विमला-नायकों ने यद्यपि पहिले प्रणय-भङ्ग नहीं किया था तथापि ( अन्य नायिका में आसक्ति होने से ) प्रणय-भङ्ग करने पर युवतियों का मान Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy