SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ आश्वासः] रामसेतुप्रदीप-विमलासमन्वितम् [ ३७ रक्तनीलश्वेताकारत्वान्मालासाम्यम् । सुग्रीवस्य माला स्वाभाविकमलङ्करण मिति प्रसिद्धिः । अयमिदानीमेव लङ्कातः समागतो राक्षसबलाबलज्ञो मद्गमने साध्यवसायो न वेति जिज्ञासया शरीरचेष्टया क्षोभाक्षोभनिरूपणाय तत्पश्चात्प्रियं पवनसुतं यथा समुद्रलङ्घनादि कीतिर्लग्ना तथेयमपि । एत एव संप्रति सहायास्तदमीषां चेष्टा कीदृशीति ततोऽपि पश्चात्परिवारतापन्नानि वानरबलानि । यथा तत्क्षण एव सुग्रीवद्वारा कृता लङ्कागमनाज्ञा लग्ना तथेयमपि दृष्टिलग्नेति सर्वत्र सहोपमा। तथा च रामेण सर्वेऽप्यालोकिता इत्यर्थः । वस्तुतस्तु पूर्वोक्ततत्तदभिप्रायेणैव । तत्र तत्र यथा शोभादिकं लगति तथा दष्टिरपि लग्नेति सर्वत्र साधोपमा। परमार्थतस्तु पूर्वोक्ततत्तदभिप्रायेणैव तत्र तत्र लग्ना दृष्टियथासंख्यं शोभादित्वेनोत्प्रेक्षिता। तथा हि प्रथमं लक्ष्मणमुखं रामदृष्टि: शोभेव लग्ना। दृष्टिरेव तत्र शोभाभूदित्यर्थः । एवं सुग्रीवहृदयं वनमालेव पवनतनयं कीतिरिवाज्ञेव बलानीत्युन्न यामः ॥४८॥ विमला-(यह बालक शत्रु के सम्मुख जाने के लिए: सोत्साह है अथवा नहींइस अभिप्राय से) इन (राम) की दृष्टि सर्वप्रथम लक्ष्मण के मुख पर शोभा-सी जा लगी (मुखमण्डल पर दृष्टि ही शोभा हुई), तदनन्तर ('अभी थोड़े ही दिन हुए मैंने वाली का वध कर इसका महान् उपकार किया है, यह इसके हृदय को याद है या नहीं'-- इस अभिप्राय से) राम की दृष्टि सुग्रीव के विशाल हृदय पर वनमाला-सी लगी (दृष्टि ही वहाँ वनमाला हुई), तदनन्तर ('यह अभी-अभी लङ्का से आया है, राक्षसों के बलाबल से अवगत है, यह मेरे गमन से सहमत है अथवा नहीं'---इस अभिप्राय से) पवनतनय पर कीति-सी जा लगी (दष्टि ही वहाँ कीर्ति हुई), तत्पश्चात् (वानरसैन्य की चेष्टा जानने के उद्देश्य से) राम की दृष्टि वानरसैन्य पर आज्ञा-सी लगी । दष्टि ही वहाँ आज्ञा हुई) ॥४८॥ रामप्रयाणमाहसंखोहिनमहिवेढो तो सो कइसेण्णविलुलिअवणाहोओ। खुहिअसमुद्दाहिमुहो महणारम्मम्मि मन्दरो विम चलिओ ॥४६।। [ संक्षोभितमहीवेष्टस्ततः स कपिसैन्यविलुलितवनाभोगः । क्षुभितसमुद्राभिमुखो मथनारम्भे मन्दर इव चलितः ॥] ततः स रामश्चलितः । कीदृक्सन् । क्षुभितो यः समुद्रस्तदभिमुखः सन् । तथा च रामे चलति क पिसैन्यचङ क्रमेण परमार्थतो वृत्तः समुद्रक्षोभो भविष्यद्रामशरानलदाहसेतूपमर्दादिहेतुकत्वेनोत्प्रेक्षितः । क्षुभितपदेन इवार्थस्य गम्यमानत्वात् क इव । समुद्रमथनोपक्रमे मन्दरपर्वत इव । प्रकृतेऽपि समुद्र मथनोपक्रम एवायमिति भावः। रामः कीदृक । संक्षोभितं चालितं महीवेष्टं येन । एवम्, कपिसैन्यद्वारा विलुलितो वनाभोगश्च येन । एतावता वानराणां संख्याबलोल्बणत्वप्रकर्षः सूचितः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy