SearchBrowseAboutContactDonate
Page Preview
Page 532
Loading...
Download File
Download File
Page Text
________________ आश्वासः ] अथ जटासंवरणं संदानितकेनाहतो सेलसारगरुअ रामसेतुप्रदीप - विमलासमन्वितम् अइराहोन्तबइनासमागमपिसुणम् । अहिन्दिऊण सुइरं फुरमाणम्भहिअपीवरं वामभुअम् ॥ २६ ॥ खणसंमाणिअधम्मो कड् ढणमग्गमोअपरिट्ठविनम् । बन्धइ मखिअविसज्जितमालसअण सुरहि जडापब्भारम् ॥२७॥ ( जुग्गअम् ) [ ततः अभिनन्द्य सुचिरं स्फुरदभ्यधिकपीवरं शैलसारगुरुकमचिराद्भविष्यद्दयितासमागमपिशुनम् । [ ५१५ वामभुजम् ॥ क्षण संमानितधर्मो धनुः कर्षणमार्गमोचितपरिस्थापितम् । बध्नाति मृदितविसृष्टतमालशयनसुरभि जटाप्राग्भारम् ॥ ] ( युग्मकम् ) ततस्तल्पत्यागानन्तरं जटाप्राग्भारं बध्नाति । राम इत्यर्थात् । इत्युत्तरस्कन्धकेनान्वयः । किं कृत्वा । स्फुरत्स्पन्दमानम् । अत एवाभ्यधिकं मांसलं वामभुजं सुचिरमभिनन्द्य स्तुत्वा । तथा च- - शकुनसाद्गुण्यस्याभिनन्दनं कर्तव्यमिति सूचि - तम् । किंभूतम् । शैलवत्सारेण बलेन गुरुकम् । एवम् - अचिराद्भाविनः सीतासमागमस्य पिशुनं कथकम् । इति कार्यसिद्धिरुक्ता । स कीदृक् । क्षणं क्षणेनोरसवेन वा संमानितो धर्मो येन । देवपूजादेस्तत्काल कर्तव्यत्वादिति मङ्गलसूचनम् । जटाप्राग्भारं किंभूतम् । धनुःकर्षणमार्गान्मोचितं शरत्यागकाले करस्खलनशङ्कया कर्णमूलाद्वहिष्कृतम् । अथ च - परिस्थापितं संयतम् । एवम् - पार्श्वपरिवर्तनादिना मृदितं तदनु तदानीं विसृष्टं यत्तमालपुष्पशयनं तेन सौरभयुक्तम् ।।२६-२७॥ Jain Education International विमला - शय्या छोड़ने के अनन्तर राम ने प्रसन्नता से नित्यक्रिया निपटा कर देवपूजन किया और शैलवत् बल से भारी, शीघ्र ही होने वाले प्रियासमागम के सूचक, फड़कते हुये अत्यन्त अधिक मांसल वामभुज का अभिनन्दन कर धनुः कर्षण के मार्ग ( कर्णमूल ) से हटाये गये एवं संयत जटा के अग्रभाग को बाँध लिया, जो मृदित एवं परित्यक्त तमालपुष्पशयन से सौरभयुक्त था ।।२६-२७॥ अथ धनुर्ग्रहणमाह दाऊण गलिअवाहं चिरधरिमाऊरमाणरोसा अम्बम् । दिठि लङ्काहिहि समस्थणिव्वडिअतारना दुप्पेच्छम् ||२८|| गेल्लइ गहिअत्थामं सीआसुष्णइअस अणमग्गठविअम् । बहुसो विरहुक्कण्ठिअणि मिश्र मुहोरुण्ण मइअकोडि चावम् ||२६|| ( जुग्गअम् ) For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy