SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ आश्वासः] रामसेतुप्रदीप-विमलासमन्वितम् [४६६ विमला-इस प्रकार (त्रिजटाकृत ) रामप्रेम कीर्तनरूप दुःसह वज्राभिघात से सीता का हृदय दुःखित हो गया और मरने का निश्चय करने पर भी उन्होंने ( राम के पूर्व प्रेमव्यवहार को) याद कर उच्च स्वर से विलक्षण रोदन किया ।। १३३ ॥ अथ प्रकारान्तरेण सीतासमाश्वासनमाह-- तो ति मडावप्रणेहि वि ण संठिा जाव तो पवअकलअलो। रणसंणाहगभीरो ण सुओ राहवपहाअमङ्गलपडहो ॥१३४॥ [ ततस्त्रिजटावचनैरपि न संस्थिता यावत्तया प्लवगकलकलः। रणसंनाहगभीरो न श्रुतो राघवप्रभातमङ्गलपटहः ॥] ततश्चरमरोदनानन्तरं सीता त्रिजटावचनैरपि तावन्न संस्थिता रावणसंबन्धित्वान्न समाश्वस्ता, यावत्तया प्लवगानां कलकलः, तथा राघवस्य प्रभातकालीनमङ्गलपटहध्वनिश्च न श्रुतः । पटहध्वनिः कीदृक् । रणसंनाहनिमित्तं गभीरः । सर्वे श्रुत्वा संनयन्त्विति तारतारीकृतः तथा च प्लवगकोलाहलपटहनिर्बादयोः श्रुत्या त्रिजटावचसि प्रामाण्यग्रहात्प्रतीता सती आश्वासीदित्यर्थः । 'रणसण्णागम्भीरो' इति पाठे रणसंज्ञा रणसंकेतस्तदर्थ गभीर इत्यर्थः । प्लवगकलकलरूपो मङ्गलपटहध्वनिरित्यर्थ इति केचित् ॥१३४।। विमला-इस अन्तिम रोदन के बाद सीता जी त्रिजटा के वचनों से भी तब तक समाश्वस्त नहीं हुई जब तक युद्धार्थ सन्नद्ध होने के लिये बजाये गये, राघव के प्रभातकालीन मङ्गलपटह ( नगाड़ा) की गम्भीर ध्वनि तथा वानरों का कलकल निनाद नहीं सुना (इनके सुनायी पड़ने से ही त्रिजटा की बात पर विश्वास कर समाश्वस्त हुई)॥ १३४ ॥ अय समाश्वस्तायाः सीताया निश्वसितमाह-- जह बहुविहसंठावणपच्चाणिज्जन्तजीविासाबन्धम् । तीन गसोअविस दूरुण्णामिअपओहरं णीससिअम् ॥१३॥ [ अथ बहुविधसंस्थापनप्रत्यानीयमानजीविताशाबन्धम् । तया गतशोकविषदं दूरोन्नामितपयोधरं निश्वसितम् ॥] अथ प्रत्ययानन्तरं तया निश्वसितं निश्वासः कृतः । असंभावितप्लवगकोलाहलादिना रामसत्तानिश्चयादिति भावः । बहुविधसंस्थापनेन त्रिजटाकृतसमाश्वासनेन प्रत्यानीयमानस्य गच्छतः परावर्तितस्य जीवितस्याशाबन्धो यस्मादिति क्रियाविशेषणम् । सीतया हर्षनिश्वासः कृत इति त्रिजटादीनामपि सीताजीविताशाबन्ध Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy