SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ माश्वासः] रामसेतुप्रदीप-विमलासमन्वितम् [४६७ [ दृष्टासि मया स्वप्ने शशिसूर्यालिहनशोभितोन्मुखप्रतिमा । स्कन्धोत्थितसुरगजकर्णतालविधुतधवलांशुकदशान्तिा ॥] हे सीते ! त्वं मया स्वप्ने दृष्टासि । कीदृशी । शशिसूर्ययोरालिहनेन मिलनेन शोभिता उन्मुखी प्रतिमा आकृतिर्यस्याः सा । एवं स्कन्धेनोत्थित उन्नतस्कन्धो यः सुरगजस्तत्कर्णतालेन विधुतो धवलांशुकस्य दशार्धान्तो यस्यास्तथा चैरावतस्कन्धोपरि पार्श्वद्वयवर्तिचन्द्रसूर्या श्वेताम्बरा च त्वत्प्रतिमा दृष्टेति । पुष्पकोपरि रामलक्ष्मण साहित्यं सीतायाः सूयमानं रावणक्षयेण राज्यलक्ष्मीप्राप्ति सूचयति । तदुक्तं स्वप्नाध्याये-'आरोहणं गोहयकुञ्जराणाम्' इत्यादि ॥१२६॥ विमला-सीते ! मैंने स्वप्न में आप को देखा है कि आप ऐरावत गज पर सवार हैं, चन्द्रमा और सूर्य दोनों आप के पास वर्तमान हैं, जिससे आप शोभित हो रही हैं, (प्रसन्नता से) माप का मुख ऊपर उठा हुआ है तथा उन्नत-स्कन्ध ऐरावत के डोलते कानों की हवा से आप का श्वेत वस्त्र फहरा रहा है ।। १२६ ।। पुनः स्वप्नेनैव रावणाशुभं स्फुटयतिदिट्ठो अ मे दहमुहो वहमुहपरिवाडिविअडकड्ढणमग्गो। कालदढ पासकढिबरडिउग्घडिमखडिअमुहसंघामो ॥१३०॥ [ दृष्टश्च मे दशमुखो दशमुखपरिपाटिविकटकर्षणमार्गः। कालदृढपाशकृष्टदरघटितोद्घाटितस्खलितमुखसंघातः ॥] मे मया दशमुखश्च दृष्टः । स्वप्ने एवेत्यर्थात् न केवलं त्वमेवेत्यर्थः । कीदक । दशानां मुखानां परिपाटयानुक्रमेण विकटो विस्तीर्णः कर्षणमार्गः छेदनस्थानं यस्य सः। तथा-छिन्न शिरस्कतया मुखावलम्बनस्थानस्य विकटत्वमित्याशयः । अत एव कालस्य यमस्य दृढपाशेन कृष्टः सन् पुनः किंचिद्धटितः संबद्ध उत्पन्न इति यावत् । पुनरुद्धाटितः छिन्नोऽतः पतितो भूमावित्यर्थान्मुखसंघातो यस्य । वारं वारं यमपाशाकृष्टः छिद्यते उत्पद्यते पतति चेत्यर्थः । तथा वासन्नो मृत्युः सूचितः ॥१३०॥ विमला-मैंने रावण को भी ( स्वप्न में ) देखा है कि उसके मुख यम के पाश से खींचे जाते थोड़ा-सा उत्पन्न हुये और फिर काट दिये गये एवं भूमि पर गिर गये, इस प्रकार सिर कट जाने से उनका अवलम्बन स्थान विकट हो गया ॥ १३०॥ अथ मस्तकस्य मायात्वं सिद्धान्तयतितं अवलम्बसु धीरं णासउ संपइ अमङ्गलं जाव इमम् । मणिअपरमत्थलहई अवहीरिअणिप्फला णिअत्तउ माआ॥१३।। ३२ से० ब० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy