SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ आश्वास: ] रामसेतुप्रदीप - विमलासमन्वितम् [ ४६५ विमला - अतः आप उठें, शोक छोड़ें और आंसुओं से मलिन स्तनतल को पोंछ डालें, क्योंकि सुनें, पति युद्ध करने जा रहा हो, उस समय आँसू गिराना शकुन ( शुभ ) का निमित्त नहीं ( किन्तु अमङ्गल का निमित्त ) होता है ॥ १२४ ॥ अथ रामसत्तायामनुमानमाह मोत्तण अ रहणाहं लज्जाग असे अबिन्दुइज्जन्तमुहो । केण व अण्णेण कअ पामारन्तरिप्रणिप्पहो दहवअणो ।। १२५ ।। [ मुक्त्वा च रघुनाथं लज्जागतस्वेदबिन्दूयमानमुखः । केन वान्येन कृतः प्राकारान्तरितनिष्प्रभो दशवदनः ॥ ] च पुना रघुनाथं मुक्त्वा केन वान्येन दशवदनः कपिरुद्धत्वात्प्राकारमात्रेणान्तरितः सन् निष्प्रभः कृतः । तथा च रामेणैव कृत इत्यर्थः । कीदृक् । अवरोधजन्यया लज्जयागतैः स्वेदैबिन्दूयमानं बिन्दुभिः पूर्यमाणं मुखं यस्य स तथा । तथा च - संनिहितमृत्योर्मुखश्रीरन्यथा प्रतिपद्यत इत्यतोऽपि रावण मृत्युमनुमाय रामजीवनमनुमीयतामिति भाव: । यद्वा-- -सीताप्राप्तिव्यतिरेकनिश्चयान्निष्प्रभ रामजीवनमनुमीयतामिति भावः ॥ इत्यर्थः । तेन ततोऽपि तदनुमीयतामिति वा ।। १२५ ।। विमला - रघुनाथ को छोड़ कर और किसने रावण को इस अवस्था में कर दिया है कि वह घर के अन्दर छिपा और निष्प्रभ हो गया है तथा लज्जा के कारण आ गये पसीने की बूँदों से उसका मुख पूर्ण हो गया है ।। १२५ ।। यद्वा-सीताप्राप्तिव्यतिरेक निश्चयान्निष्प्रभ अथ भाविनं रामस्यानुरागव्यापारमभिधाय सीतां शीतलयति अइरा अ दे रहुसुओ तण्णाअन्तग्गहत्थम उइ अपहम् । मोच्छिहि वेवन्तङ्गुलिगुप्पन्न क्खित्तविसमभाअं वेणिम् ॥ १२६ ॥ [ अचिराच्च ते रघुसुतो आर्द्रायमाणाग्रहस्तमुकुलितपक्ष्माम् । मोक्ष्यति वेपमानाङ्गुलिगुप्यन्नुत्क्षिप्तविषमभागां वेणीम् ॥ ] अचिराच्च रघुसुतस्ते वेणीं मोक्ष्यति । किंभूताम् । आर्द्रायमाणाभ्यां त्वत्स्पर्शात् स्विद्यद्भयां हस्ताग्राभ्यां मुकुलितानि स्वेदसंबन्धात्संवृत्तानि पक्ष्माणि असंयमनादुत्थितलोमाग्राणि यस्यास्ताम् । एवं भावोदयादेव वेपमानाभिरङ्गुलीभिरुक्षिप्ताः समीकृता विषमभागा यस्याः । प्रोषितो भर्ता समागत्य प्राक्कृतं विरहिण्या वेणीबन्धं मोचयतीति भावः ॥ १२६ ॥ विमला - राम शीघ्र ही आप के वेणीबन्ध को छोड़ेंगे। वे ( आपके स्पर्श के कारण उत्पन्न स्वेद से ) आर्द्र हाथों से उस ( वेणी ) के असंयत बालों को सँवारेंगे तथा ( आप के स्पर्श से ) काँपती हुई अंगुलियों से उसके विषमभाग को सम करेंगे ।। १२६ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy