SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ ४६४ ] सेतुबन्धम् [ एकादश भूतं रघुपतनं भवेत् । तथा च तथाविधकोटिवानरसहाये तस्मिन्निहते कोटिकोटिराक्षसा अपि निहताः स्युः, अतस्तदभावे तत्कथं तर्कयसीति भावः ॥ २२ ॥ विमला - एक ( असहाय ) कपि ( हनुमान् ) ने पूरी लङ्का को जला दिया और उसमें गृहदाह शब्द के साथ ही साथ राक्षसों के रोने का शब्द हुआ तो ( वैसे करोड़ों वानरों के आ जाने से ) यह कैसे होगा कि राक्षस जीते रहें और राम का मरण हो जाय ।। १२२ ।। अथ राक्षसप्रलयं सिद्धान्तयति णत्थि णिहम्मद रामो अइरा लोहिइ श्ररक्खसं तेल्लोक्कम दिट्ठति भणामि फुडं पत्ति कस्स वि पिओ कुलस्स विणासो || १२३ [ नास्ति निहन्यते रामोऽचिराद्भविष्यत्यराक्षसं त्रैलोक्यम् । दृष्टमिति भणामि स्फुटं प्रतीहि कस्यापि प्रियः कुलस्य विनाशः ॥ ] निहन्यते राम इति पक्षो नास्ति नारायणरूपत्वात् । यद्वा-स नास्ति येन निहन्यते रामः | 'न' इति पाठे स नास्ति यं न हन्ति रामः । न केवलमेतावदेव किंत्वचिरात्त्रैलोक्यमराक्षसं राक्षसशून्यं भविष्यति । इदं मया स्फुटं व्यक्तं दृष्टमिति भणामि योगेन । पुराणादिना वेत्यर्थः । यद्वा — दृष्टं ज्ञातमिति स्फुटं भणामि । रावणादपि न बिभेमीत्यर्थः । विपक्षे बाधकमाह - प्रती हि कस्यापि कुलस्य विनाशः प्रियः । काक्वा-न प्रिय इत्यर्थः । तथा च कुलविनाशमलीकमभिधाय परसमाश्वासनं केनापि न क्रियत इति मद्वचनमन्यथा मा शङ्किष्ठा इति भावः ॥ १२३॥ - विमला - 'राम मारे गये – ऐसा तो नहीं है, हाँ अलबत्ता यह त्रैलोक्य शीघ्र ही राक्षसों से शून्य होगा - ऐसा मैंने जान लिया, इसीलिये स्पष्ट (रावण से भी न डर कर ) कह रही हूँ। मेरी इस बात पर आप विश्वास करें, अन्यथा किसी को भी अपने कुल का विनाश प्रिय नहीं होता ( जो वैसा कह कर दूसरे को सात्वना दे ) ।। १२३ ।। अनिष्टापत्तिमुखेन शोकं त्याजयति - उठसु मुसु सोअं पुस एवं वाहमइलिअं थणवट्ठम् । सुणसु सउणेण वट्ठः समराहिमुहे पइम्मि अंसुणिवाओ ||१२४|| [ उत्तिष्ठ मुञ्च शोकं प्रोच्छ बाष्पमलिनितं स्तनपृष्ठम् । शृणु शकुनेन वर्तते समराभिमुखे पत्यावश्रुनिपातः ।। ] उत्तिष्ठ, शोकं मुख, वाष्पैरस्रभिः श्वासैर्वा मलिनितं स्तनपृष्ठं प्रोच्छ । उपपवृत्तिमाह-शृणु, पत्यौ समराभिमुखे सत्यश्रुनिपातः शकुननिमित्तं न वर्तते । : कित्वमङ्गल निमित्तमिति भावः ॥ १२४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy