SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ माश्वासः ] रामसेतुप्रदीप - विमलासमन्वितम् [ ४८५ पश्यामि च जीवं धारयामि च । तत्कि यया रामशिरो दृष्टं सान्या, या च मूच्छिता साप्यन्या, इदानीमहमप्यन्येति । ईदृगवस्थं यथा रामशिरो दृष्टम्, सा जीवितुं न योग्येति धिङ्मां निष्ठुरहृदयां मा प्रथमत एव न मृतास्मीति भावः ।। १०३॥ विमला - त्रिजटे ! तू कह; जो मैं राम के सिर को देख कर पहिले मूच्छित हो पृथिवी पर गिर पड़ी, मोह के अनन्तर चैतन्य प्राप्त कर वही मैं पुन: इस सिर को देख रही हूँ और जी भी रही हूँ ( मुझ निष्ठुर हृदय को धिक्कार है जो पहिले ही न मर गयी ) ॥ १०३ ॥ सहिया रक्खसवसही विट्ठ तुह नाह एरिसं अवसाणम् । अज्ज विवअणिज्जहअं घूमाइ चिचत्र ण पज्जलइ मे हिअअम् ।। १०४॥ [ सोढा राक्षसवसतिर्दृष्टं तव नाथ ईदृशमवसानम् । अद्यापि वचनीयतं धूमायत एव न प्रज्वलति मे हृदयम् ॥ ] हे नाथ ! मयासह्यापि राक्षसवसतिस्त्वद्दर्शनप्रत्याशया सोढा । तत्रापि तवेदृशमयोग्यमवसानं च दृष्टम् । एतत्ततोऽप्यशक्यमिति भावः । अद्याप्येतद्दर्शनोत्तरमपि वचनीयेन वाच्यतया हतं मम हृदयं धूमायत एव संतापेन मोहान्धकाराविष्टं सदुःखमेवानुभवति, न तु प्रज्वलति । तथा च ज्वलनपूर्वकालीना धूमायमानावस्थेति ज्वलिष्यत्यवश्यम् । किं तु राक्षसवासागमनकाल एव ज्वलितुं योग्यमवसानदर्शनेऽपि न ज्वलतीति लोकानामपवादेन परास्तमित्यहमधन्येति भावः ॥ १०४ ॥ विमला- - नाथ ! मैंने ( आपके दर्शन की आशा से ) राक्षसों के बीच रहना सहा ( मरी नहीं ), उस पर भी आप का इस प्रकार का अन्त भी देखा, अब भो लोकापवाद से परास्त मेरा हृदय जल नहीं जाता, केवल सुलगता ही है ।। १०४ ।। पुरिससरिसं तुह इमं रक्खससरिसं कअं णिसारवणा । कह ता चिन्तिमसुलहं महिलासरिसं ण संपडइ मे मरणम् ॥ १०५ ॥ [ पुरुषसदृशं तवेदं राक्षससदृशं कृतं निशाचरपतिना । कथं तावच्चिन्तितसुलभं महिलासदृशं न संपद्यते मे मरणम् ॥ ] तव इदमवसानरूपं कर्म पुरुषाणां सदृशम् । पुंसा दारहरणे सति युद्धादिना तदुद्धारः कर्तव्यः, संमुखे वा मर्तव्यमिति योग्यमित्यर्थः । निशाचरपतिना च राक्षसानां सदृशं क्रूर कर्म कृतम्, चोरिकया ममापहरणं कृतम्, भवानपि हत्वा ममोपदर्शितः । तद्योग्यमेवेति कथं तावन्महिलानां सदृशं चिन्तितेनेच्छया सुलभं मे मरणं न संपद्यते भर्तुरनुमरणं स्त्रीभिः क्रियत इति तद्योग्यम् । तथा च यस्य यद्योग्यम्, तेन तत्कृतम् । मया तु न कृतमित्यहमविश्वसनीयेति भावः ॥ १०५ ॥ । विमला - ( आप ने जो मेरे उद्धार के लिये युद्ध में लड़ते हुये मरण स्वीकार Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy