SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ ४८४ ] अथ तदवस्थायां सीताया रोदनमाह लोअणवइअरलग्गं तंसणिसण्णाश्र तोअ तिअडावच्छे | गलिअं कपोलपेल्लणपी डिज्जन्ताल उग्गअं वाहजलम् ॥ १०१ ॥ [ लोचनव्यतिकरलग्नं तिर्यङ्गनिषण्णायास्तस्यास्त्रिजटावक्षसि । गलितं कपोलप्रेरणपीड्यमानालकोद्गतं बाष्पजलम् ॥ ] त्रिजटाया वक्षसि तिर्यनिषण्णायास्तस्या बाष्पजलं लोचनयोर्व्यतिकरेण संपर्केण । लग्नं सत् । वक्षसीत्यर्थात् । गलितं त्रिजटावक्षसि सांमुख्येनैव पतितत्वाल्लोचनसंबन्धादश्रुसंबन्ध इति भाव: । किंभूतम् । कपोलेन यत्प्रेरणं तेन पीड्यमानालकेभ्य उद्गतं निःसृतं तिर्यनिषण्णत्वादश्रुणोरैक्यमिति भावः ॥ १०१ ॥ सेतुबन्धम् विमला — त्रिजटा के हृदय पर तिरछी स्थित सीता का आँसू नेत्रों के सम्पर्क से उस (त्रिजटा ) के हृदय में लगा और ( अश्रु से आर्द्र ) अलकें जब कपोल के सम्पर्क से पीड्यमान हुईं तब उनसे भी आँसू उसी स्थान पर गिरा ।। १०१ ।। पुनश्चैतन्ये सति जल्पनमाह तो जम्पिउ पत्ता पुणो वि अत्र्थक्कउट्ठि समूससिया । उरघोलिरबेणीम् हणल्लग्गुग्घुट्टमहिरमा जनमसुआ ।। १०२ ।। [ ततो जल्पितुं प्रवृत्ता पुनरप्यकस्मादुत्थितसमुच्छ्वसिता । उघूर्णनशील वेणीमुखस्तन लग्नोदृष्टमहीरजा जनकसुता ॥ ] ततोऽश्रुत्यागानन्तरं जनकसुता जल्पितुं प्रवृत्ता । अकस्मादुत्थितं समुच्छ्वसितं प्राणवायुर्यस्याः सा पुनरागतप्राणा सतीत्यर्थः । त्रिजटावक्षःस्थलादुत्थिता सती समुच्छ्वसिता कृतोच्छ्वासा इति वा । पुनः किंभूता । उरसि घूर्णमानेन वेणीमुखेनोद्धृष्टमुत्प्रोञ्छितं स्तनलग्नं महीरजो यस्याः ॥ १०२ ॥ विमला - सीता जी ने अकस्मात् ( त्रिजटा के वक्षःस्थल से ) उठ कर उच्छुबास किया और उनकी छाती पर हिलती-डुलती वेणी के अग्रभाग से उनके स्तन में लगी धूल पोंछ उठीं एवम् ( वक्ष्यमाण वचन ) कहने लगीं ॥। १०२ ॥ अथ चतुभिः पुनर्जल्पनस्वरूपमाह Jain Education International [ एकादश साहमुज चिचअ पढमं दट्ठण अहं इमं महिम्मि णिसण्णा । सचिव मोहमिल्ला पेच्छामि अ णं पुणो धरेमि अ जोअम् ॥१०३॥ [ शाधि यैव प्रथमं दृष्ट्वाहमिदं मह्यां निषण्णा । सैव मोहोन्मीलिता पश्यामि चैतत्पुनर्धारयामि च जीवम् ॥ ] हे त्रिजटे ! शाधि कथय । इदं रामशिरो दृष्ट्वा प्रथमं यैवाहं मह्यां निषण्णा मूच्छितास्मीत्यर्थः । संवाहं मोहे सत्युन्मीलिता पुनः प्राप्तचैतन्या सत्येतच्छिरः For Private & Personal Use Only ab www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy