SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ ४८०] सेतुबन्धम् [एकादश [ मारुतमोटितविटपं मृगाङ्ककिरणप्रतिमर्षमुकुलितकमलम् । कथं भवति रामपतने इति निच्छायं दशाननगृहोद्यानम् ॥] रामपतने सति इत्यनेन प्रकारेण दशाननगृहोद्यानं कथं निच्छायं कान्तिशून्यं भवति । प्रकारमाह-कीदृशम् । मारुतेन मोटितं विटपं यत्र । एवं मृगाङ्ककिरणानां प्रतिमर्षात्संस्पर्शान्मकुलितं कमलं यत्र तथा। तथा च रामपतनं यदि सत्यं स्यात्, तदा मारुतेन शाखाभङ्गश्चन्द्रेण कमलसंकोचः कतु किं शक्येत । भवति च तथा । तज्जानीहि रामप्रतापो जागरूक इति भावः ॥११॥ विमला-यदि ( सचमुच ) राम का मरण हो गया है तो रावण का गृहोद्यान इस प्रकार कान्तिशून्य कैसे है ? उसके वृक्षों की शाखायें वायु के द्वारा भग्न हो गयी हैं तथा चन्द्रमा की किरणों के स्पर्श से कमल संकुचित हो गये हैं ॥१॥ मा रुससु पुससु वाहं उपऊहेऊण अंसपरिअत्तमहम् । संभरिम विरहदुक्खं रोत्तव्वं दे पुणो पइस्स वि अङ्क ॥१२॥ [ मा रोदीः प्रोञ्छ बाष्पमुपगूह्यांसपरिवृत्तमुखम् । संस्मृत्य विरहदुःखं रुदितव्यं ते पुनः पत्युरप्य३॥] त्वं मा रोदीः, बाष्पं प्रोञ्छ, स्वस्य पत्युर्वा असे परिवृत्तं तिर्यग्भूतं मुखं यत्र तद्यथा स्यादेवमुपगृह्यालिङ्गय । पतिमित्यर्थात् । विरहदुःखं च स्मृत्वा ते त्वया पुनरपि पत्युरङ्के रोदितव्यं विश्लेषदुःखानन्तरं मिलने बन्धवो बन्धुमालिङ्गय रुदन्तीति तत्रापि पुनर्मिलनं रोदनं च स्यादित्यस्थाने नामङ्गलमाचरेति भावः ।।६२॥ विमला-आप रोयें नहीं, आंसू पोंछ डालें। आपको ( निकट-भविष्य में) पति के कन्धे पर मुंह रखकर, उसका आलिङ्गन कर विरह के दुःख को याद कर पुनः भी रोना है ॥१२॥ अइरा अ दच्छिहि तुम तुह विरहोलुग्गपण्डुरं मुहच्छाग्रम् । गमरोससुहालोअं मोआरिअवाणिव्वुअं दासरहिम् ॥१३॥ [अचिराच्च द्रक्ष्यसि त्वं तव विरहावरुग्णपाण्डुरमुखच्छायम् । गतरोषसुखालोकमवतारितचापनिवृतं दाशरथिम् ॥] अचिराच्च त्वं दाशरथि द्रक्ष्यसि । कीदृशम् । तव विरहेणावरुग्णा दुर्बला अथ च पाण्डुरा मुखच्छाया यस्य तम् । एवं रावणवधेन गतरोषत्वात्सुखदृश्यम् । तथा कृतकार्यत्वादवतारितेन हस्तादपसारितेन चापेन निर्वृतं सुखितम् । व्यग्रताविरहादिति भावः ॥ ४॥ विमला-आप शीघ्र ( कतिपय दिनों में ) ही विरह से दुर्बल एवं पाण्डुर मुखकान्ति वाले, ( रावण का वध कर चुकने से ) रोषरहित, अतएव सुख से दर्शनीय, धनुष उतार देने से सुखित राम का दर्शन करेंगी ॥६३।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy