SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ ४७४ ] सेतुबन्धम् पुहवी होहि पई वहुपुरिसविसेसचञ्चला राजसिरी । कह ता महं चित्र इस णीसामण्णं उग्रस्थिअं वेहव्वम् ॥७८॥ [ पृथिव्या भविष्यति पतिर्वहुपुरुषविशेषचश्चला राजश्रीः । कथं तावन्ममैवेदं निःसामान्यमुपस्थितं वैधव्यम् ॥ ] ! एकादश पृथिवी, तराजलक्ष्मीः, अहं च तव तिस्रः पत्न्य; तत्र त्वद्विगमे पृथिव्या: पतिभविष्यति । य एव राजा भवेत्स एव तस्याः पतिरित्याशयः । तया - बहुषु पुरुषविशेषेषु चञ्चला राजश्रीः, अतः सापि राज्ञो लक्ष्मीरिति पृथिव्यनुगामिनी राजानमेव यास्यति । तावदित्यवधारणे । ममैव कथं निःसामान्यमेतदुभयापेक्षयासाधारणमिदं वैधव्यमुपस्थितम् । तथा चासत्यौ ते भवत्पारोक्ष्यमेवेच्छतः । कुलस्त्रिया मम परं गतिरन्या नास्तीति मया मर्तव्यमेवेति भावः ॥ ७८ ॥ विमला - ( आप की तीन पत्नियों में से ) पृथिवी का ( जो राजा होगा वही ) पति होगा, राजलक्ष्मी भी बहुत से पुरुषविशेषों के प्रति चञ्चल है-वह भी ( पृथिवी के साथ ही ) पति को प्राप्त करेगी, अतः केवल मुझे ही यह असामान्य वैधव्य दुःख कैसे उपस्थित हुआ - मेरी तो आप के अतिरिक्त कोई शरण नहीं ||७८ || कि एअ ति पलत्तं विसउम्मिल्लेहि लोअणेहि श्र बिट्ठम् । विअलिअलज्जाइ मए होइ फुड गाड़ तुह मुहं ति परुष्णम् ॥७६॥ [ किमेतदिति प्रलपितं विषमोन्मीलिताभ्यां लोचनाभ्यां च दृष्टम् । विगलितज्जया मया भवति स्फुटं नाथ तव मुखमिति प्ररुदितम् || ] दूरादेव शिरोदर्शनानन्तरं मया किमेतदिति प्रलपितमनर्थकमुक्तम्, विशिष्य ज्ञानाभावात् । अथ संनिधानाच्छिर इति निर्णीते भवदीयत्वशङ्कया विषमं यथा स्यादेवमुन्मीलिताभ्याम् । यद्वा -- जिज्ञासावशाद्विशदमुन्मीलिताभ्यां विकासिभ्यां लोचनाभ्यां दृष्टम् । एतत्संभवेदपि । हे नाथ ! संप्रति विशेषदर्शनात् स्फुटं तव मुखं भवतीति ज्ञाने विगलितलज्जया मया प्ररुदितम् । यद्वा -- स्फुटं तव मुखमिति ज्ञाते निर्लज्जया मया प्ररुदितं भवतीत्यन्वयः । तथा च-- निर्णयानन्तरमपि यन्न मृतमिदं न संभवतीति निर्लज्जत्वमिति भावः ॥७६|| विमला - ( दूर से ही सिर को देख कर ) ' यह क्या है' – ऐसा प्रलाप मैं ( सीता ) ने किया, ( कुछ निकट आने पर यह ज्ञात हुआ कि सिर है, अतः जिज्ञासा से ) मैंने नेत्र खोल कर देखा । हे नाथ ! अब भलीभाँति देख कर, यह स्पष्टतः आप का सिर है' - ऐसा ज्ञात होने पर ( मैं मरी नहीं ) निर्लज्ज रो रही हूँ ॥७६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy