SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ ३२] सेतुबन्धम् [प्रथम मारुति रस्य रामस्य तं च मणि प्रणयति । उपनीतवानित्यर्थः । किं भूतम् । वेणीबन्धने सति मलिनम् । पूर्वं प्रत्यहमेव चिकुरपरिष्कारसमये मार्जनादिनोज्ज्वलमासीत् । संप्रति तदभावाद्विरहिण्या वेणीबन्धः स्थिर इति भावः । मालिन्यमुत्प्रेक्षतेपुनः कीदृशमिव । शोकेन सीताविश्लेषदुःखेन क्लाम्यन्तमिव । अन्योऽपि विरहक्लान्तो वपुरपरिष्कारेण मालिन्यमासादयतीति भावः । मालिन्यहेतुकं तेजोविरहमप्युत्प्रेक्षतेराक्षसपरिवता सीता संप्रति किं स्यादित्यादिकया चिन्तया हतप्रभमिव । पुनः कीदृशम् । हनुमत: करे निषण्णं स्थिरम् । स्थैर्यमुत्प्रेक्षते-खेदेन विदूरागमनश्रमेण निःसहमिव । तथा च करे कृत्वा दर्शयामासेति भावः ॥३६॥ विमला-मानों दूर से चलकर आने के कारण निःशक्त हो कर में स्थिर, सतत वेणी बँधी रहने से कभी स्वच्छ न की जाने के कारण मलिन, सीता के वियोग दुःख से क्लान्त-सी, सीताविषयक चिन्ता से प्रभारहित-सी उस ( प्रसिद्ध ) सीता की मणि को हनुमान् ने राम के आगे रख दिया ॥ ३९ ।। अथ मणिग्रहणमाह सो करअलजलिगमो महत्थ बअपहरोसिहन्तमऊहो। णप्रणेहिं दासरहिणा दिछो पीसो णु पुच्छि प्रो शु पउत्तिम् ॥४०॥ [ स करतलाञ्जलिंगतो बाष्पस्तबकप्रहतावसीदन्मयूखः । नयनाभ्यां दाशरथिना दृष्टः पीतो नु पृष्टो नु प्रवृत्तिम् ।।] स मणिः करतलाद्ध नूमत्करात्स्वाञ्जलिगतो रामेण नयनाभ्यां दृष्ट: । कीदृक् । आनन्दबाष्पस्तबकेन प्रहतोऽत एवावसीदत्किरणः । विच्छविरित्यर्थः । दर्शनमुत्प्रेक्षते-पीतो नु नयनयोनिमेषराहित्येन मणेश्च सीतासंबन्धादतिप्रियत्वेन पीत इव । अञ्जलिगतवाष्पमग्नत्वेनादृश्यत्वात् । तदुक्तमञ्जलिगत इति । अन्यदप्यञ्जलिस्थं जलादि पीयत इति । नन्वन्तर्नयनरूपस्य पानस्य द्रवद्रव्यसाध्यत्वादत्र तदसंभव इत्यत आह-प्रवृत्ति पृष्टो नु सीतोदेशप्राप्तिजनितानन्दोत्फुल्लनयनत्वादिकया चेष्टया नित्यं तत्संनिहितत्वेन सीता क्वास्ति कीदृशीत्यादि वार्ता पृष्ट इव । तदुक्तमवसीदन्मयूख इति । अन्योऽपि केनचित्संगोप्य वृत्तं नयनादिचेप्दया पृष्टः स्वचेष्टयैव निवेदयति । प्रकृते कि रणावसादरूपमालिन्येन सीतावलेशमावेदयामासेवेत्यर्थः । नुशब्दो वितर्के ॥४०॥ विमला-वह मणि हनुमान के कर से जब श्रीराम की अञ्जलि में पहुंची तब राम के नेत्रों से उस मणि पर आसुओं की झड़ी लग गई, मानों उससे प्रताडित हो वह निष्प्रभ हो गई । तदनन्तर राम ने अपने ( निनिमेष ) नेत्रों से उसे देखा क्या, मानों पीया अथवा नयनचेष्टा से ही सीता की कुशल-वार्ता पूछी और मणि ने अपनी निष्प्रभत्वादिक चेष्टा से ही कुशल-वार्ता बता दी ॥४०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy