SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ ४७२ ] सेतुबन्धम् [ एकादश थापि कष्टमिति मध्यवृत्त्या कटाक्षेण दृष्टमिति भाव: । 'अभिप्रायवशी छन्दो' इत्यमरः ॥ ७३ ॥ विमला - मूढहृदय सीता सामने राम का सिर यद्यपि देख नहीं सकती थीं तथापि उसे देखने के लिये मुखमण्डल को घुमाकर उन्होंने नीचे किया, जिससे अलकें भी तिरछी और अवनत हो गयीं एवं किसी प्रकार बड़ी कठिनाई से उसे देखा || ७३|| अथ वक्षस्तानसहितं परिदेवन माह - परिदेविउ उत्ता गिअअसरीरपडिमुक्कराहवदुक्खम् । करमग्गुट्ठिअसोणिअविवरण उष्ण अपनोहरा जणअसुश्रा ||७४ || [ परिदेवितुं प्रवृत्ता निजकशरीरप्रतिमुक्तराघवदुःखम् । करमार्गोत्थितशोणितविवर्णोन्नतपयोधरा जनकसुता ॥ ] रामशिरोदर्शनानन्तरं जनकसुता परिदेवितुं विलपितुं प्रवृत्ता । निजकशरीरे प्रतिमुक्तं करप्रहारादिना संक्रमितं राघवदुःखं यत्रेति क्रियाविशेषणम् । किंभूता । करमार्गेण प्रहारद्वारा कररूपेण वत्र्त्मना । यद्वा - करप्रहारस्थानेनोत्थितं तेन विवण श्यामताम्रीकृतौ पयोधरौ यस्या इति मार्दवमुक्तम् ।। ७४ ।। विमला - राम के सिर को देखती हुई सीता ने विलाप करना प्रारम्भ कर दिया तथा राघव के दुःख को अपने शरीर में सङ्क्रान्त करती हुई हाथ से छाती को पीट-पीट कर उत्थित रक्त से पयोधरों को विवर्ण श्याम एवं लाल ) कर दिया ||७४ | अथ दशभिः स्कन्धकैः परिदेवनवाक्यमाह आवाअभअरं चित्र ग होइ दुक्खस्स दारुणं णिव्वहणम् । जं महिलावोहत्थं दिट्ठ सहिअं च तुह मए अवसाणम् ॥७५॥ [ आपातभयंकरमेव न भवति दुःखस्य दारुणं निर्वहणम् । यन्महिलाबीभत्सं दृष्टं सोढं च तव मयावसानम् ॥ ] आपात उपक्रम एव भयंकरम् । दुःखमित्यर्थात् । यद्वा -- षष्ठीनिर्देशाद्दुःखस्यापातभयंकरत्वमेव । निर्वहणं तु पर्यवसानं तु दारुणं न भवतीति विज्ञायते । यद्धेतोर्मंहिलानां बीभत्सं स्त्रीणां निन्दाकरं तवावसानं मरणं मया दृष्टम्, अपि तु सोढं च । मरणरूपतदनुरूप व्यापाराभावात् । तथा च -- एतस्य दर्शनमेवायोग्यम् । सहनं तु दूर एवेत्यहमारम्भे मूच्छिता परम्, न तु पर्यवसाने मृतेत्येकस्या मम निन्दया मत्सजातीयानां सर्वासामेव महिलानां मत्कृत्या निन्दाभूदिति भावः ॥ ७५ ॥ विमला - सीता जी ने विलाप के समय कहा- ऐसा मालूम होता है कि Jain Education International - For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy