SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ ४७० ] सेतुबन्धम् [ एकादश नेन करालितः सान्तरालीकृतः सन् वसुधां न प्राप्नोति । स्तनयोर्जघनस्य चोन्नतत्वादुभयतोऽप्युत्तोल्य धृतत्वादवनीं न स्पृशतीत्यर्थः । अत एव करालितपदेनोदरस्यातिकृशत्वमुक्तम् । कीदृक् । निःशेषतः क्षपिता अपगता वलीविभङ्गा यस्य तथाभूतः सन्निरायतो दीर्घः । दुभयतोऽप्याकर्षण त्रिवलिव्यपगम इत्यर्थः ॥६६॥ होकर सर्वाङ्ग से भूमि पर गिरीं कारण व्यवधानवश उनका मध्य भाग सका तथा ( स्तन और जघन दोनों की ओर खिंच जाने से ) उसकी त्रिवली ( नाभि के ऊपर की तीन सिमिटनें ) मिट गयीं एवं वह दीर्घ हो गया ॥ ६ert विमला - यद्यपि सीता जी अधोमुखी तथापि स्तन और जघन के उन्नत होने के ( उदर प्रदेश ) पृथिवी का स्पर्श नहीं कर अथ चैतन्यसमकालमश्रुपातमाह सहसालोअ विराअं दप्रमुहे तम्मि साणुसअद ठव्वे | मोहं गतूण चिरं समअं वाहेण प्रागअं से हिश्रश्रम् ||७० || [ सहसालोकविशीर्णं दयितमुखे तस्मिन्सानुशयद्रष्टव्ये । मोहं गत्वा चिरं समं वाष्पेणागतमस्या हृदयम् ॥ ] अस्या हृदयं मनो बाष्पेणाश्रुणा सममागतमिति सहोक्तिः । द्वयमप्येकदाविर्भू - तमित्यर्थः । किंभूतम् । अनुशयः पश्चात्तापः तथा च सानुशयं द्रष्टव्ये वियोगेन रावणवधविलम्बेन च सक्रोधं द्रष्टव्यमित्यवधारिते तस्मिन् दयितस्य रामस्य मुखे सति यत्सहसा आलोको निकृत्तस्य तस्याकस्मिकदर्शनं तेन विशीर्ण व्यपगतम् अत एव चिरं मोहमप्रतिपत्तिदशां गत्वा समागतमिति संबन्धः । तथा च पुनर्ज्ञानं वृत्तमिति भावः ॥७०॥ विमला - ( रावणवध करने तथा दर्शन देने में विलम्ब करने के कारण ) राम के जिस मुख को क्रोध से देखने का निश्चय सीता जी ने किया था, उसी को सहसा कटा हुआ देखकर उनका हृदय ( चेतना ) चला गया, अतएव चिर मोह प्राप्त होकर आँसू के साथ ही पुनः आ गया ||७०॥ अथ शिरोदर्शनाय व्यापारमाह तो कह विलद्धसण्णा वाहवग्गिश्रकवोल संदट्ठम् । मग्गइ संगोवे अलअं तीअ विहलो ण पावइ हत्थो || ७१ ॥ [ ततः कथमपि लब्धसंज्ञा बाष्पाक्रान्तकपोलतलसंदष्टम् । मार्गति संगोपयितुमलकं तस्या विह्वलो न प्राप्नोति हस्तः ॥ ] ततो मनः समागमोत्तरं कथमपि लब्धसंज्ञा प्राप्तचैतन्या सा बाष्पेणाक्रान्तयोः कपोलतलयोः संदष्टमश्रुसम्बन्धाल्लग्नमलकं संगोपयितुं संगमयितुं मार्गति व्यापारं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy