SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ आश्वासः ] रामसेतुप्रदीप-विमलासमन्वितम् [४६७ एव बहिर्भूतत्वेन किंचिदृष्टं दंष्ट्राहीरकं दंष्ट्राग्रं यत्र, दंष्ट्रारूपं हीरक मणि विशेष इति वा । एवं संस्त्यानशोणितस्य विष्टब्धरुधिरस्य पङ्कपटलेन पूर्यमाणः, अत एव कृष्णः श्यामवर्णः कण्ठच्छेदो यत्र तत् । विष्टब्धरुधिरस्य श्यामत्वादिति भावः । 'सूच्यग्रेण समं श्लक्ष्णं दंष्ट्राग्रं हीरकं विदुः' ।।६३।। विमला-(शरसन्धान के समय ) निर्दयतापूर्वक संदष्ट अधर के मूल में उठा हुआ दंष्ट्राग्र थोड़ा-सा बाहर दिखायी दे रहा था। उसका कण्ठच्छेद, जम गये रुधिर के पङ्कपटल से पूर्य माण एवं श्यामवर्ण हो गया था ॥६३॥ णिसिपरकअग्गहाणिप्रणिलाडअडणभिडिभुममाभङ्गम् । गलिअरुहिरद्धलहुअं अणहिअउम्मिल्लतार रामसिरम् ॥६४॥ (कुलअम् ) [निशाचरकचग्रहानीतललाटतटनष्टभ्रुकुटिभ्रूभङ्गम् ।। गलितरुधिरार्ध लघुकमहृदयोन्मीलत्तारकं रामशिरः ॥], (कुलकम् ) एवं निशाचरैः कचग्रहेण केशपाशमाकृष्यानीतम्, अत एव ललाटतटे नष्टौ भ्रकुटिभ्रूभङ्गी यत्र । केशाकर्षणेन ललाटत्वगुन्न यनात्क्रोधोपजातयोर्धकुटिभ्रूभङ्गयो॥श इति भावः । नष्टो भृकुटया भ्रुवोश्च भङ्गो यत्रेति वा। एवं गलितरुधिरत्वेनार्धलघुकम् । एवम् अहृदयमचैतन्यादनाभिप्रायमुन्मीलन्त्यौ प्रकाशमाने तारके गोलके यत्र । कचाकर्षणान्नयनपक्ष्मणोरप्युन्नयनादिति भावः । सत्यत्वख्यापनाय सर्वमिदं कल्पितं रूपम् ॥६४॥ विमला-निशाचर केशपाश पकड़ कर उसे ले आये थे, अतएव भृकुटी और भौंहों का तनाव नष्ट हो गया था। रुधिर बह जाने के कारण वह अर्धलघु हो गया था तथा नेत्रों की पुतलियाँ ( चैतन्याभाव के कारण ) निरभिप्राय प्रकाशमान थीं ॥६४॥ अथ शिरोदर्शनानन्तरं पुनः सीतापतनमाहतह णिमिअ च्चिअ दिछी मुक्ककवोलविहुरो उर च्चिअ हत्थो। गअजीविअणिच्चेठा णवरं सा महिअलं थणभरेण गआ ॥६॥ [ तथा नियोजितैव दृष्टिमुक्तकपोलविधुर उरस्येव हस्तः । गतजीवितनिश्चेष्टा के त्रलं सा महीतलं स्तनभरेण गता ॥ ] सीताया दृष्टिस्तथैव नियोजिता, यथा पूर्व शिरसि नियोजितासीत्, पुनदर्शनानन्तरमपि तथैव स्थितेत्यर्थः । एवं मुक्तः कपोलो येन तथाभूतः सन् विधुरो विह्वलो हस्तो यथा पूर्व मुर सि स्थितः, तदानीमपि तथैव स्थितः, किन्तु गतेन जीवितेन निश्चेष्टा । यद्वा-गतजीवितं मृतक शरीरं तद्वन्निश्चेष्टा सती सा सीता केवलं स्तनयोर्भरेण महीतलं गता । अयमर्थः---पूर्व निशाचरनिवेदनजनित Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy