SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ आश्वासः] रामसेतुप्रदीप-विमलासमन्वितम् [४६३ [पतिता च हस्तशिथिलितनिरोधपाण्डुरसमुच्छ्वसत्कपोला । प्रेरितवामपयोधरविषमोन्नतदक्षिणस्तनी जनकसुता ॥ ] जनकसुता पतिता च भूमावित्वर्थात् । केवलं मोहमेव गतेति न, किं तु पतितापीति चार्थः । किंभूता । हस्तेन शिथिलितो निरोधो यत्र तथाभूतः, पश्चाद्विरहेण करतलयन्त्रणापसारितरुधिरत्वेन वा पाण्डुरः सन् समुच्छ्वसन् यन्त्रितमांसोत्फुल्लतया पुष्टि वजन् कपोलो यस्यास्तथाविधा। ज्ञानदशायां करावरुद्ध ः कपोलस्थितो मूर्छायां कर: शिथिलीभूय बहिः स्खलित इत्यर्थः । एवम्---प्रेरितेन वामपार्श्वन पतितत्वाद्वामभुजयन्त्रणया तिर्यगुत्थापितेन वामपयोधरेण विषमोन्नतः स्वानुसारेण तिर्यगुत्थापितो दक्षिणः स्तनो यस्याः । तथा च कुचयोः काठिन्यमुक्तम् ॥५४॥ विमला-जनकसुता केवल मूच्छित ही नहीं, भूमि पर गिर भी गयीं। उस समय हाथ से जो कपोल अवरुद्ध था उसका वह अवरोध शिथिल हो गया तथा कपोल जो हाथ के दबाव से दबा हुआ था, दबाव हट जाने से पुन: समुच्छ्वसित (पूर्वावस्था को प्राप्त) हो गया एवं वामपार्श्व के दबने से वामपयोधर उन्नत हो गया और उसके अनुसार दायाँ पयोधर अत्यन्त अधिक उन्नत हो गया ॥५४॥ भूम्यवष्टम्भेन सीता जीवितेत्याह मरणम्मि बन्धवाणं जणस्स कि होइ बन्धवो च्चिअ सरणम् । तह गुरुसोअकलिआ धरम्मि पडिआ विमुच्छिमा धरगिसुप्रा ॥५५॥ [ मरणे बान्धवानां जनस्य किं भवति बान्धव एव शरणम् । तथा गुरुशोककवलिता धरायां पतिता विमूच्छिता धरणिसुता ॥] बान्धवानां मरणे सति जनस्य बान्धव एव शरणं किं भवति । बान्धव एव प्राणावलम्बनं भवतीत्यर्थः। तत्रोपपत्तिमाह-तथा रामविपत्तिज्ञानजेन गुरुणा शोकेन कवलिता समाक्रान्ता सती विमूच्छिता धरणिसुता सीता धरायां पतिता, यतस्तत्काले तस्या मातृत्वाद्धरणिधरेवावलम्बनमभूदिति भावः ।।५।। विमला-क्या बान्धवों के मरने पर मनुष्य का शरण बान्धव ही होता है जो महान् शोक से समाक्रान्त धरणिसुता (सीता) मूच्छित हो धरणी पर गिर गयीं ? ॥५५।। अथ सीतायां मोहोत्कर्षमाह ण कओ वाहविमुक्खो गिवण्णेपि ण चइ रामसिरम् । णवर पडिवण्णमोहा गअजीविअणीसहा महिम्मि णिसण्णा ॥५६॥ [ न कृतो बाष्पविमोक्षो निवर्णयितुमपि न शकितं रामशिरः । केवलं प्रतिपन्नमोहा गतजीवितनिःसहा मह्यां निषण्णा ।।] तया बाष्पविमोक्षो न कृतः, रामशिरो निर्वर्णयितुं विशेषेण द्रष्टुमपि न शकि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy