SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ आश्वासः ] रामसेतुप्रदीप - विमलासमन्वितम् [ ४५६ एवम् - आसन्ने निकटे स्थितो दयितो रामो यस्यास्ताम् । अत एव - रसेनोत्कण्ठया द्रष्टव्ये रामे रामदर्शने वा चटुले चञ्चले नयने यस्यास्ताम् । एवम् - उपगूहने तदालिङ्गने लालसेन लोभेन स्फुरिते सस्पन्दे बाहुलते यस्याः । सन्निहित एव प्रियः कदा द्रष्टव्यः कदा वा तदालिङ्गनं लब्धव्यमित्युत्कण्ठितामित्यर्थः । अत एव तदुभयप्राप्त्यभावात्खिद्यमानम् । उत्प्रेक्षते — एकशयन इव । यथैकत्र शयने काचिदासन्नस्थितदयिता रसेन पूर्वोक्तविशेषणद्वयवती सती मानपरिग्रहादिना तदुभयालाभात्खिद्यत इत्यर्थः । यद्वा-भावनाव शादासन्नस्थितदयितामुक्तविशेषणद्वयवतीं च । अत एव तदुभयासिद्ध्या रसेनैकशयन इव खिद्यमानाम् ||४६॥ विमला - (भावनावशात् ) राम उनके समीप में ही स्थित थे, अतएव उत्कण्ठा से राम के दर्शन के लिये उनके नेत्र चञ्चल हो रहे थे तथा आलिङ्गन के लोभ से बाहुलतायें स्फुरित हो रही थीं किन्तु दर्शन और आलिङ्गन दोनों की सिद्धि न होने के कारण वे वैसे ही खिन्न हो रही थीं जैसे एक ही शयन पर निकट प्रिय की स्थिति में चाहने पर भी मानादि के कारण दर्शन और आलिङ्गन की सिद्धि न होने पर कोई सुन्दरी खिन्न होती है ॥४६॥ दूस मिश्रङ्कदंसणदुउणअरुक्कण्ठणीसह णिसण्णङ्गिम् गअजीविअपरिसङ्किमणिसिश्ररिहत्थपरिमट्ठणिच्चल हिअश्रम् ॥४७॥ [ दुःसहमृगाङ्कदर्शनद्विगुणतरोत्कण्ठानिः सहनिषण्णाङ्गीम् 1 गतजीवितपरिशङ्कित निशिचरी हस्तपरिमृष्टनिश्चलहृदयाम् ॥ ] एवम् - विरहिणीनामतिपीडाकरत्वादुःसहेन मृगाङ्कस्य दर्शनेन द्विगुणतरा योत्कण्ठा तया निःसहानि निश्चेष्टानि सन्ति निषण्णानि । भूमावित्यर्थात् । अङ्गानि यस्यास्ताम् । मूच्छितामित्यर्थः । अत एव गतजीवितेयमिति परिशङ्किताभिः शङ्कावतीभिर्निशिचरीभिरवेक्षिताभिर्हस्तेन परि सर्वतोभावेन श्वासानवाप्त्या मृष्टं श्वासनिरोधान्निश्चलं हृदयं यस्यास्ताम् ॥४७॥ विमला- - चन्द्रमा के दुःसह दर्शन से दूनी हुई उत्कण्ठा के कारण उनके अङ्ग ( भूमि पर ) निश्चेष्ट स्थित थे अर्थात् सीता मूर्च्छावस्था में भूमि पर पड़ी थीं । निशाचरियाँ 'सीता मर गयी' - ऐसी शङ्का कर ( हृदय की गति मालूम करने के लिये ) उनके निश्चल हृदय को हाथ से बार-बार स्पर्श करती थीं ॥४७॥ हत्येण वाहगरुइअदूरपलम्बाल प्रोत्थएण वहन्तिम् । पिपेसिणगुली अअ मणिप्पहापाअडेक्कपासं व मुहम् ||४८ || [ हस्तेन वाष्पगुरूकृतदूरप्रलम्बालकावस्तृतेन वहन्तीम् । प्रिय प्रेषिताङ्गुलीयकमणिप्रभाप्रकटैकपार्श्वमिव मुखम् ॥ ] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy