SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ ४४८ ] सेतुबन्धम् [ एकादश अथवा मेरे लिये शोकप्रद ही होगा ( क्योंकि क्रुद्ध हो राम को मारूंगा तो सीता को शोक होगा, यदि सीता को ही मार डालू तो राम को शोक होगा और यदि ऐसा न करूं तो मुझे ही विरह-दुःखजन्य शोक होगा ) ॥२३॥ अतएव युद्धकोटिक विकल्पमाहकि भुविवरपहोलिरसंखोहफिडिअगहिअकढिप्रणिहअम् । अस्थाक्कासण्णठिअं गिफलचटुलमुहलं मलेमि कइबलम् ॥२४॥ [ किं भुजविवरप्रघूर्णनसंक्षोभस्फेटितगृहीतकृष्टनिहतम् ।। अकस्मादासन्नस्थितं निष्फलचटुलमुखरं मृदुनामि कपिबलम् ॥] अकस्मादकाण्डे आसन्नस्थितं निकटवर्ति कपिबलं किं मृद्नामि । करभुजादिना मर्दयामीत्यर्थः । कीदृशम् । भुजानां विवरेष्वन्तरालेषु प्रथमं प्रघूर्णमानं पश्चात्संक्षोभेण भयेन स्फेटितं भ्रष्टम् । पलायितमिति यावत् । ततो गृहीतं पुनधृतं ततः कृष्टमाकृष्टं पश्चान्निहतं ताडितम् । अत एव निष्फलं वृथा चटुलं चञ्चलं मुखरं शब्दायमानम् । तथा च तथा सति रामे भग्नमनोरथा सीता मामेवाश्रयेदिति भावः ॥२४॥ विमला-तो युद्ध कर ना ही समीचीन है। अकस्मात मेरे अङ्क में यह कपिसेना आ गयी है, इसका विनाश करूँ। यह पहिले तो मेरे भुजाओं के बीच में घुमड़े, पश्चात् भय से भागे, फिर मैं पकडूं और मारूं और यह वृथा चञ्चल हो चिल्लाये ॥२४॥ बलात्कारपक्षमाह ओ ससिकराहनुम्मिलल्लोअणन्दोलमाणवाहतरङ्गम् । आसाएमि कअग्गहणिरुत्तरुत्ताणिआणणं जणअसुअम् ॥२५॥ [ उत शशिकराहतोन्मीलल्लोचनान्दोलमानबाष्पतरङ्गाम् । आस्वादयामि कचग्रहनिरुत्तरोत्तानिताननां जनकसुताम् ॥ ] उत यदि प्रथमः पक्षो न स्यात्, तदा कचग्रहेण केशाकर्षणेन निरुत्तरं निःशब्द सत् उत्तानितमूर्ध्वमुखीकृतमाननं यस्यास्तां जनकसुतामास्वादयामि सकचग्रहं चुम्बनाद्युपभोगविषयीकरोमि नक्तमेवेत्यर्थात् । बलादिति भावः । आसादयामि वा। किंभूताम् । शशिकरैराहतयोः स्पृष्टयोः । अत एव मदतिक्रमजन्यमूर्छाविरामादुन्मीलतोर्लोचनयोरान्दोलमाना घूर्णमाना बाष्पतरङ्गा यस्यास्ताम् । अनभिमत्या रुदतीमित्यर्थः ॥२५॥ __विमला-अथवा चन्द्रमा की किरणों से संस्पृष्ट एवम् उन्मीलित नेत्रों में घुमड़ते आँसुओं वाली तथा केशाकर्षण से चुपचाप ऊपर किये मुख वाली जनकसुता का ( रात में ही ) उपभोग करूँ ॥२५।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy