SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ आश्वासः] रामसेतुप्रदीप-विमलासमन्वितम् [४४३ सीता कथमनेन लब्धव्येत्यादिवचनरूपं शृणोति किं तु स्फुटं न लक्षयति । तत्र हेतुमाह--अन्यत्र सीतायां वितीर्ण हृदयं येन । तथा च सोपहासमेताभिरुक्तं वचनं श्रुत्वापि सीतामग्नचित्ततया तत्तदर्थवत्तया न प्रतिसंधत्त इत्यर्थः । यद्वाप्रियाणामुक्तरूपं विसंवादवचनमन्यचित्ततया शृणोति न, किं तु हसितानुबन्धात्स्फुटं लक्षयति । सीता मया न लब्धव्येति मामेता उपद्रावयन्तीति हसितेनानुमिनोतीत्यर्थः ॥१५॥ विमला-रावण के हृदय में सीतालाभ का निश्चय होने पर उसके विपरीत मन्दोदर्यादि कह बैठती थीं कि सीता ऐसी पतिव्रता को प्राप्त कर सकना असम्भव है। रावण अन्यमनस्कता के कारण उनके उक्त कथन को सुन' नहीं पाता था। केवल उन लोगों के चातुर्यपूर्ण हास्य से ही यह अनुमान करता कि ये मुझे निरुत्साह कर रही हैं ॥१५॥ सीतापरतामाह ईसामच्छर गरुए साहिक्वेवपरिवढितोवालम्भे । कह कह वि गमेइ खणं विलक्खहसिह कामिणिसमुल्लावे ॥१६॥ [ ईमित्सरगुरुकान् साधिक्षेपपरिवधितोपालम्भान् । कथं कथमपि गमयति क्षणं विलक्षहसितैः कामिनीसमुल्लापान् ।।] निजानां कामिनीनां समुल्लापान्कथं कथमपि कष्टसृष्टयानुरूपव्याजाभावाद्वैलक्ष्यमप्रतिभा तया हसितै रावणो गमयत्यतिवाहयति । वञ्चयतीति यावत् । कीदृशान् । ईjया सीतागुणासहिष्णुतया यो मत्सरोऽमर्षस्तेन गुरुकानप्रतिक्षेप्यान् । एवम्-अधिक्षेपस्तर्जनासंवलिता निन्दा तत्सहितः परिवर्धित उपालम्भोऽपकारोक्तिर्यत्र तान् । तथा च यदा ताभिरुपालम्भादि क्रियते तदा सापराधत्वादाहार्यहास्येनैता: प्रसादयतीत्यर्थः । 'ईामाहुः समानेषु दानमानापकर्षणात्' इति कण्ठाभरणम् ॥१६।। . विमला-सीता के प्रति उत्पन्न ईजिन्य अमर्ष से गम्भीर ( अकाट्य ), निन्दापूर्ण उपालम्भमय कामिनियों की बात को रावण लज्जामिश्रित हंसी हंस कर किसी तरह टाल जाता और उन्हें प्रसन्न करने की चेष्टा करता था ॥१५॥ पुनश्चिन्तासंगममाहतस्स पडिरुद्धसेसं वाहोत्थअकण्ठविसमपणिक्खेवम् । सङ्किज्जइ विमणाहिं फुडं ण णज्जइ पिआहि गोत्तखलिअम् ।।१७।। [ तस्य प्रतिरुद्धशेषं बाप्पावस्तृतकण्ठविषमपदनिक्षेपम् । शङ्कयते विमनोभिः स्फुटं न ज्ञायते प्रियाभिर्गोत्रस्खलितम् ॥] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy