SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ ४१०] सेतुनन्धम् [ दशम [ अनन्तरं च शशिकरनिपातितविपलायिततिमिरकलुषतारानिवहम् । जातं बहुकुसुमावस्तृतशिलाकारसंनिभं गगनतलम् ॥] चन्द्रधावल्यानन्तरं गगनतलं जातम् । कीदृशम् । शशिना करैनिपातितम् । अत एव विपलायितं तिमिरं यस्मात्तथाभूतं च तत्कलुषम् । चन्द्रातपेनाभिभूतत्वान्मन्दच्छविस्ताराणां निवहो यत्र तादृशं चेति कर्मधारयः । अत एव बहुकुसुमेनावस्तृतं व्याप्तं यच्छिलातलं तस्याकारं स्वरूपं तत्तुल्यम् । तथा च श्यामत्वेन शिलागगनयो:, श्वत्येन ताराकुसुमयोस्तौल्यमित्युपमा ॥३६॥ विमला- चन्द्र के धवल होने के अनन्तर चन्द्रमा की किरणों से आहत होकर तिमिर के भाग जाने से आकाश अपनी पूर्वनीलिमा को प्राप्त हो गया तथा तारागण ज्योत्स्ना से अभिभूत होने से मन्द पड़ गये, अतएव गगनतल बहुकुसुम से व्याप्त शिलातल के स्वरूपतुल्य सुशोभित हुआ। विमर्श-श्याम होने से शिला और गगन की तथा श्वेत होने से ताराओं और कुसुमों का साम्य समझना चाहिये ।।३६।। अथ दुमच्छायामाहवरमिलिअचन्दकिरणा वरघुवन्ततिमिरपरिपण्डुरालोआ। दरपाअडतनु विडवा दरबद्धच्छाहिमण्डला होन्ति दुमा ।।३७॥ [ दरमिलितचन्द्रकिरणा दरधाव्यमानतिमिरपरिपाण्डुरालोकाः । दरप्रकटतनुविटपा दरबद्धच्छायामण्डला भवन्ति द्रुमाः ।।] द्रुमा भवन्ति । कीदृशाः । ईषन्मिलिताश्चन्द्रकिरणा येषु । अत एव ईषद्धाव्यमानं क्षाल्यमानं यत्तिमिरं तेन परिपाण्डुरा आलोकाश्चन्द्रकान्तिच्छटा यत्र । किंचितिमिरसत्त्वेन पाण्डुरत्वमित्यर्थः । अत एव चन्द्रक रतिमिरयोरुभयोरपि सत्त्वादीपत्प्रकटाः कृशा विटपा येषाम् । प्रौढविटपानां तु प्रकटत्वमेवेति भावः । एवम् ईषद्वद्धं छायामण्डलं यस्ते । 'ईषदर्थे दरोऽव्ययम्' इति विश्वः ॥३७॥ विमला-वृक्षों के भीतरी भागों में चन्द्रमा की किरणें प्रविष्ट हो गयीं और तिमिर कुछ-कुछ धुल गया और कुछ विद्यमान है, अतएव चन्द्रमा की कान्ति धूसर है, इसलिए छोटे विटप थोड़े-थोड़े ही प्रकट हैं और उनकी छाया का मण्डल अभी थोड़ा ही हो पाया है ।।३७।। अथेन्दुमण्डलप्रौढिमाहहोइ णहलङ्घण सहं जाअत्थामकिरणाहउक्खअतिमिरम् । विअलि अमुद्धसहाअ जरठाअन्तधवलं णिसाअरबिम्बम् ।।३।। [ भवति नभोलङ्घनसहं जातस्थामकिरणाहतोत्खाततिमिरम् । विगलितमुग्धस्वभावं जरठायमानधवलं निशाकरबिम्बम् ।।] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy