SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ ४००] सेतुबन्धम् [ दशम विमला-पादप को वनगज के समान, दिवस ने सूर्य को उखाड़ कर ऐसा फेंक दिया था कि उसका शिरोभाग नीचे की ओर और अधोभाग ऊपर की ओर हो गया था, अतएव उसका किरण समूह स्थूल एवं तुङ्ग मूलसमूह के समान ऊपर दिखायी देता था ॥१४॥ अथ संध्यागमनमाह णवरि अदिणअरबिम्बं संझामहम्मिणिप्रअरुहिरप्पके । दहवनणस्स भरपरं पढ़ मसिरच्छेप्रमण्डलं व णि उडढ़म् ॥१५॥ [अनन्तरं च दिनकरबिम्बं संध्यामये निजकरुधिरपङ्के। दशवदनस्य भयंकरं प्रथमशिरश्छेदमण्डलमिव निमग्नम् ॥] दिवसपतनान्तरं च दशवदनस्य मण्डलाकार प्रथम शिरःखण्ड मिव दिनकरबिम्बं संध्यामये निजकरुधिरपङ्के निमग्नम् । लौहित्यात्तद्रुधिरस्वरूपत्वेनोत्प्रेक्षिता संध्या। तथा च संध्या बभूवेति भावः । भयंक रमित्युभयविशेषणम् । रविपतनस्यापि रात्रिहेतुत्वेन तत्त्वात् । अत्र प्रथमपदेन प्रधानीभूतं शिवाराधनेऽप्यकृत्तमिति रावणमृत्योरावश्यकत्वादचिरकर्तनीयत्वेनाकृत्तमपि कृत्तत्वेनोत्प्रेक्षितमिति भावः । यद्वा तदानीमेव शिवाराधनाय यत्प्रथमं निकृत्तवान् तेन समं सहोपमा ॥१५॥ विमला-इसके अनन्तर सूर्यबिम्ब रावण के भयंकर मण्डलाकार प्रथम सिरखण्ड-सा अपने ही सन्ध्यामय रुधिरपङ्क में निमग्न हो गया ।।१५।। अथ कमलानां मुकुलीभावमाहभमरभरोवत्ताइं परिणअकेसरपलोट्टरअगरुपाई। र विविरहमिलन्ताई वि होन्ति करालाइ पङ्कआण दलाई ।।१६।। [भ्रमरभरापवृत्तानि परिणतकेसरप्रलुठितरजोगुरुकाणि । रविविरहमिलन्त्यपि भवन्ति करालानि पङ्कजानां दलानि ॥] पङ्कजानां दलानि करालानि सच्छिद्राणि भवन्ति । किभूतानि । रविविरहे सति परस्परं मिलन्त्यपि । बन्धुविरहे सर्वे मिलन्त्येवेति ध्वनिः । अपिरत्र मिलतां सच्छिद्रता न तिष्ठतीति विरोधाभाससूचनाय । सच्छिद्रत्वे हेतुमाह-भ्रमराणां भरेणापवृत्तान्यवनतानि । बहिर्भवतामपि मकरन्दतुन्दिलत्वेनोड्डयनासमर्थत्वात् । एवं परिणतानां केसराणां प्रलुठितरजोभिर्गुरुकाणि । केसराणां परिणत्या भ्रमराणां किंचिदभिघातेनैव रजःस्खलनात्पत्त्रेषु गुरुत्वम् । अतोऽप्यवनतिः सच्छिद्रताहेतुरिति भावः॥१६॥ विमला-कमलदल सूर्य के विरह से परस्पर मिलने-संकुचित होने पर भी ( छक कर मकरन्द पीने से उड़ने में असमर्थ ) मधुपों के भार से अवनत होने Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy