SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ ३६६ ] सेतुबन्धम् [ दशम दिवसच्छायां कान्ति कर्षतः स्वेनैव सार्धं नयतः । करप्राग्भारः कीदृक् । हरितालवत्कपिलः । तत्रोत्प्रेक्षते — कमलरजोभिः कलुषित इव च्छन्न इव । नलिन्याः कर्षणे तदुचितमेवेति रविरपि तत एव तदानीं कपिलोऽभूदिति भावः । सुरगजस्यापि दिवसे छाया कान्तिर्यस्यास्तादृशीं नलिनीमाकर्षतः शुण्डारूपकराग्रभागो वक्रीभवति कमलरज:संबन्धादुक्तवत्कपिलश्चेति साम्यम् ||६|| कान्ति को विमला - दिन में कान्ति वाली नलिनी के सदृश दिवस की ऐरावतसदृश ( सहज शुक्ल ) सूर्य जब खींचकर अपने साथ ले जाने लगा उस समय उसका कमलरज से आच्छादित - सा हरिताल के समान कपिल ( भूरा ) ( कर- प्राग्भार ) १ - किरण समूह, २- शुण्डाग्र भाग सिमट कर गोलाकार हो गया ।। ६ ।। अथ द्रुमच्छायानां दैर्घ्यमाह ओलुग्गप्फरिसाणं झिज्जन्तपसारिआअवणिराआणम् । आसामिज्जन्तीण व जाअं तलिणत्तणं दुमच्छाआणिम् ॥७॥ [ अवरुग्णस्पर्शानां क्षीयमाणप्रसारितातपनिरायतानाम् । आयम्यमानानामिव जातं तलिनत्वं द्रुमच्छायानाम् ॥ ] क्षीयमाणो यः प्रसारित आतपस्तन्मध्ये निरायतानां यथायथा आतपक्षयः तथा तथा दीर्घाणां द्रुमच्छायानां तलिनत्वं तुच्छत्वं जातम् । तुच्छत्वे हेतुमाह-अव रुग्णः स्पर्शो यासां तथाभूतानां प्रचण्डापत इव तदानों तथा शैत्यानुपलम्भादिदमुपलक्षणम् । तथा श्यामिकानुपलम्भाच्च दीर्घत्वमुत्प्रेक्षते । आयम्यमानानामिवकेनचिदाकृष्य दीर्घीक्रियमाणानामिव जलौकादिवदित्यर्थः । यद्वा प्राकृतत्वात्क्षीयमाण दिवसेन हेतुना निरायतं यथा स्यात्तथा प्रसारितानामायम्यमान जलौकादीनामिवेति पूर्वं धर्मस्य, इह तु धर्मिणः संभावनादुत्प्रेक्षा ॥७॥ विमला — फैला हुआ आतप ज्यों-ज्यों क्षीण होने लगा त्यों-त्यों वृक्षों की छाया लम्बी होने लगी और क्रमश: इतनी अधिक लम्बी हो गयी कि मानों उसे किसी ने खींचकर इतनी लम्बी कर दी है, तत्परिणामस्वरूप उतनी ही पतली भी हो गयी, अतएव ( प्रचण्ड आतप के समय की-सी शीतलता न प्रदान कर सकने के कारण ) उसका स्पर्श पहिले की भाँति स्पृहणीय नहीं रह गया ॥ ७ ॥ अथ रविमण्डलमाह - बीसह विदुमप्रम्बं सिन्दूराह अगइम्बकुम्भच्छाप्रम् । मन्दरधा उकलङ्किप्रवासुइमण्डलनिअक्कलं रइ बिम्बम् ||८|| [ दृश्यते विद्रुमाताम्रं सिन्दूराहतगजेन्द्रकुम्भच्छायम् । मन्दरधातुकलङ्कितवासुकिमण्डलनिश्चक्रलं रविबिम्बम् ॥ ] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy