SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ ३६० ] सेतुबन्धम् लिणिवत्तउडजाअमहरसामोअं वलवणणिमहन्त मुहुरसामोअअम् ॥४०॥ [ सुरवधूनां हृदयस्थितरत्नप्रसाधकं नलिनीपत्र पुटजातमधुरश्यामोदकं बकुलवननिर्यन् मधुरसामोदकम् ॥ ] - एवं सुरवधूनां हृदयस्थितै रत्नंः प्रसाधकं प्रसाधनकर्तारम् । अभीष्टरत्नानां तत्रैव लाभात् । वस्तुतस्तु — हृदयस्थित रतनवसारकम् । हृदयस्थितस्य रतस्य नवं सारकं साधकम् । अभिनवसंपादकमित्यर्थः । तासामपि केलिस्थानत्वात् । यद्वा रतनवसारदम् । हृदयस्थितं रतरूपं नवं सारं धनं ददाति यस्तम् । यद्वा रतनबसारतम् । तादृशरतस्य नवा स्तव्या सारता यत्र तम् । एवं सागरस्य रत्नाकरस्य रचितं रत्नानां प्रसारकं हट्टमित्यर्थः । तत्संनिहतत्वे सति रत्नबहुलत्वात् । एवं नलिनीपत्त्रपुटैर्जातं मधुरमास्वाद्यं मनोज्ञं वा श्याममुदकं यत्र । श्यामत्वमुत्कृष्टत्वख्यापनार्थम् । एवं बकुलवनान्निर्यन्मधुरूपस्य रसस्यामोदो यत्र तादृशं कं शिरो यस्य । यद्वा बकुलवने निर्यता पुष्पेभ्यः पतता मधुरसेन आमोदकं सौरभजनक - मानन्दकं वा तादृशमधुरस्यामोदं ददाति यस्तम् । बकुलवननिर्यन्मधुरसामोददं वा ॥४०॥ विमला - यह ( सुवेल ) अपने भीतर स्थित रत्नों से सुरवधुओं का श्रृंगार किया करता है । यह रत्नाकर के रत्नों का ( प्रसारक ) हट्टस्वरूप रचा गया है । इसका जल नलिनी के पत्रपुट से मधुर एवं श्याम है । यह बकुल ( मोलसिरी) के वन में पुष्पों से टपकते मधुरस के द्वारा सुगन्ध एवम् आनन्द प्रदान करता है ||४०|| धातुमत्तामाह Jain Education International सागरस्य रचितमिव रत्नप्रसारकम् । 1 तिब्वजरढ़ाअवाहअरिआलामो अविम्हराइअहरिणम संखोओअहिसीअरलवण रसासाअमहिसलिभन्त सिलम ॥४१॥ [ तीव्रजरठात पाहतहरिताला मोदविमूच्छित हरिणम् संस्त्यानो दधिशीकरलवण रसास्वादमहिषलिह्यमानशिलम् || ] [ नवम " एवं तीव्रेण दुःसहेन जरठेन माध्यंदिनीयेन आतपेनाहतानां स्पृष्टानां हरिताला - नामामोदेन सौरभेण मूच्छिता, मूच्छहितुतया विस्मापिता वा हरिणा यत्र तम् आतपे सति हरितालस्य द्रवीभावादामोदस्तेन च मृगा मूर्च्छन्तीति प्रसिद्धिः । एवं संस्त्यानस्य आतपयोगादेव घनीभूतस्योदधिशीकरस्य यो लवणरसस्त दास्वादान्म For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy