SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ माश्वासः] रामसेतुप्रदीप-विमलासमन्वितम् [३५३ पुनरुत्तुङ्गतामाह रविरहतुरंगमाणं वाइद्धसिहरोज्मरेहि धुवन्तम् । थोमोल्लपग्गहाई लालाफेणलवगभिमणाइ मुहाई ॥२७॥ [ रविरथतुरंगमाणां वातोद्धृतशिखरनिर्झरैर्धावयन्तम् । स्तोकार्द्रप्रग्रहाणि लालाफेनलवर्भितानि मुखानि ॥] एवं रविरथतुरंगमाणां मुखानि वातोद्भूतैः शिखरनिर्झरैर्धावयन्तं क्षालयन्तम् । कीदशानि । स्तोकमल्पमाप्र ग्रहाणि । प्रग्रहो वल्गा । एवं लाला मुखनिष्ठयू तक्लेदः तद्रपस्य फेनस्य लवाः खण्डा गभिता अन्तःस्थिता येषु तानि अन्यत्राप्यवानां संचारश्रमे सति फेनिलानि मुखानि क्षाल्यन्त इति ध्वनिः ॥२७॥ विमला-यह पर्वत वायु द्वारा चञ्चल किये गये शिखर-निर्झरों से सूर्य के रथ के घोड़ों के मुखों को धोता है, जिनकी लगाम कुछ आई हो चुकी है तथा लाला-( लार या थूक )-रूप फेन के कण जिनके भीतर स्थित हैं ॥२७॥ तदेवाह-- दोहरसिहरालग्गं पज्जिलओसहिसिहाइअं वहमाणम् । पाअडिअमअकलङ्कणिसामु कज्जलइओअरं व मिअम् ॥२८॥ [ दीर्घ शिखरालग्नं प्रज्वलितौषधिशिखाहतं वहमानम् । प्रकटितमृगकलङ्कं निशासु कज्जलितोदरमिव मृगाङ्कम् ॥] एवं दीर्घषु शिखरेषु आलग्नं मृगावं निशासु प्रज्वलितानामोषधीनां शिखराभिहतं स्पष्टं वहमानम् । किंभूतम् । प्रकटितो मृगरूपः कलङ्को यत्र तम् । उत्प्रेक्ष्यते-कज्जलितं सकज्जलमुदरं यस्य तथाभूतमिव । अन्यदपि शरावादिकं निशि लोष्टत्रये दीपोपरि निधीयमानं सकज्जलं भवतीति ध्वनिः । प्रकृते महत्त्वादेकदैन त्रिकूटस्य तस्य त्रिष्वपि लोष्टप्रायेषु शृङ्गेषु लग्नो विधुः शरावस्तदधोवृत्तिरोषधिदीपः कलङ्कः कज्जल मिति भावः ॥२८॥ विमला-यह पर्वत चन्द्रमा को धारण किये है, जो ऊँचे ( तीनों) शिखरों पर स्थित है और रात में प्रज्वलित ओषधि-शिखा से संस्पृष्ट है एवं जिसमें मृगरूप कलङ्क प्रकटित है, अतएव मानों (शिखरत्रयरूप ) लोहे की तिगेडिया पर स्थित तथा अधोवर्ती प्रज्वलित ओषधिरूप दीप की लौ से संस्पृष्ट चन्द्र (शराव ) का उदर भाग सकज्जल हो गया है ॥२८॥ नदीनामाधिक्यमाह उद्धरिअधरणिविअर्ड आइवराहहिअवदूरोआढम् । णइसोत्तिहिन्भरन्तं खअरइसंतावसोसिअंमअरहरम् ॥ २६ ॥ २३ से० ब० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy