SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ आश्वासः ] रामसेतु प्रदीप - विमलासमन्वितम् [ ३४५ चन्द्रमा के पृष्ठ भाग पर गिरे हुये किञ्चित् शुष्क किसलय ( सुधा के सम्पर्क से ) पुनः हरे-भरे हो जाते हैं ॥१२॥ सिन्धी तत्प्रतिबिम्बमाह वरुद्धाइ असिहरं जलणिहिजल दिदिट्ठविडपाग्रडपडिमम् । उप्पासणिपअं उद्धप्फुडितपडि एक्कपास व ठिनम् ||१३|| [ दूरोद्धावितशिखरं जलनिधिजलदृष्ट विकटप्रकट प्रतिमम् । उत्पाताशनिप्रहतमूर्ध्व स्फुटितपतितैकपार्श्वमिव स्थितम् ॥ ] एवं दूरं व्याप्योद्धावितानि दिशि दिशि गन्तुं कृतवेगानीव शिखराणि यस्य तम् । एवं जलनिधेर्जले दृष्टा विकटा महती प्रकटा व्यक्ता प्रतिमा प्रतिबिम्बो यस्य । अत्रोत्प्रेक्षते —— उत्पाताशन्या वज्रेण प्रहतं ताडितम् अत एवोर्ध्वमुपरि स्फुटितं सत्पतितमेकं पाश्वं यस्य तमिव स्थितम् । समुद्रव्यापी तत्प्रतिबिम्ब: स्फुटिततदेकदेशत्वेनोत्प्रेक्षित इति प्रतिबिम्बस्य तदेकदेशभ्रमविषयतया महत्त्वं सुवेलस्यैव महत्त्वं ज्ञापयति । सुवेलस्यैकदेशत्रुटिरुत्पातादेव भवतीति तथोक्तम् । वज्रमुपर्येव पततीत्यूर्ध्वपदम् ||१३|| विमला - इसके शिखर मानों दूर तक दिशाओं को आच्छन्न करने के लिये दौड़ पड़े हैं एवं समुद्र के जल में दिखायी देता इसका महान् व्यक्त प्रतिबिम्ब ऐसा प्रतीत होता है कि मानों उत्पात काल में वज्र से प्रताडित हो इसका एक भाग समुद्र में गिर गया है ।।१३।। गुरुत्वमाह गुरुमरसे साहिष्णवारंवारपरुिद्ध मूलुच्छङ्गम् 1 खमारुउक्ख आणिप्रतुङ्गग्रडावडिअभिण्णसेसमहिहरम् || १४ || [ गुरुभरशेषाहिफणवारंवारप्रतिरुद्धमूलोत्सङ्गम् क्षयमारुतोत्खातानीततुङ्गतटापतित भिन्न शेषमहीधरम् ॥ ] गुरुणा भरेण गौरवेण गुरुभरेण वा शेषाहिना फणैर्वारंवारं प्रतिरुद्धो धृतो मूलोत्सङ्गो यस्य तम् । तथा च फणसहस्र ऽपि दया यै: कियद्भिर्धारणं तथा तदितरेषां विश्रामः, यदा तु विश्रान्तैरमीभिर्धारणं तदा तेषां विश्राम इति यन्त्रणभिया संभूय सर्वैः कदापि न धारयतीति वारंवारपदद्योत्यं गौरवाधिक्यम् । एवं क्षयमारुतैरुत्खाता उत्पाटिता अथानीता उद्भूय प्रापिताः, तदनु तुङ्गतटे आपतिताः सन्तो भिन्नाश्चूर्णाः शेषा महीधरा यत्रेत्युपरि प्रान्तयोरप्यवकाशाभावादत्रैव तेषां पात इति विस्तीर्णता तुङ्गता दृढ़ता दृढमूलता प्रलयेऽप्यनुच्छेद्यता च सूचिता ।। १४ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy