SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ आश्वासः ] रामसेतुप्रदीप - विमलासमन्वितम् [ ३४१ विमला - ( ऊपरी भाग तक मेघों की पहुँच न होने से ) पार्श्वभाग से नदियों का गमन नहीं होता है—यहाँ नदियों का अत्यन्त अभाव है । ( मूल भाग के पातालव्यापी होने से ) पाताल - सागर का उत्सङ्ग इससे मुक्त नहीं है । आदिवराह के इधर-उधर परिभ्रमण के समय पतित एवं ऊर्ध्वस्थित मेदिनी - मण्डल-सा यह ( सुवेल ) स्थित है ॥ ५ ॥ मूलदाढर्य माहपानालभरिअमूलं वज्जमुहानोड़णट्ठविणिक्कम्पम् । मालाणक्खम्भं विअ सुरहस्थिक्खन्धणिहसम सिणिअपासम् || ६ || वज्रमुखाकोलनस्थापितनिष्कम्पम् । [ पातालभृतमूलं आलानस्तम्भमिव सुरह स्तिस्कन्धनिघर्ष मसृणितपार्श्वम् ।। ] भृतं व्याप्तं पातालं येनैतादृशम् । पाताले भृतं पूर्णं वा मूलं यस्येति स्थौल्यं दैघ्यं च मूलस्योक्तम् । एवं वज्रस्य मुखेन यदाकोलनं मृत्तिकामभिहत्य दृढीकरणं तेन स्थापितम् । अत एव निष्कम्पम् । एवं सुरहस्तिनामैरावतादीनां स्कन्धस्य निघर्षन कण्डूयनादिव्यापारेण मसृणितं ग्लिष्टम्, न तु भग्नम्, पार्श्व यस्य तमिति तेषां स्कन्धस्य पार्श्व एव पर्याप्तस्तेभ्योऽप्युच्चत्वं चोक्तम् । अत्रोत्प्रेक्षते - तेषामालास्तम्भमिव । बन्धनस्तम्भस्तु बन्धव्यापेक्षया प्रायस्तुङ्ग एव भवतीति भावः । स्तम्भमपि किंभूतम् । उक्तविशेषणत्रयविशिष्टम् ।। ६ ।। विमला - यह ( सुवेल ) मानों ऐरावतादि सुरगजों को बाँधने के लिये स्तम्भ है जिसका मूलभाग पातालव्यापी है, जो वज्र के अग्रभाग से मिट्टी को कूटकूट कर स्थापित किये जाने से कभी हिलने वाला नहीं है तथा जिसका पार्श्वभाग सुरगजों के स्कन्ध- घर्षण से कुछ छिल अवश्य गया है, किन्तु भग्न नहीं हुआ है ।। ६ ।। पुनर्मूलमलिप्रकर्षमाह विमलप्रसाअलेण वि विसहरवहणा अदि ट्ठमूलच्छेप्रम् । अप्पत्ततुङ्गसिहरं तिहुअणहरणपरिवढिएण वि हरिणा ॥ ७ ॥ [ विमर्दितरसातलेनापि विषधरपतिनादृष्टमूलच्छेदम् । अप्राप्ततुङ्गशिखरं त्रिभुवनभरणपरिवर्धितेनापि हरिणा ॥ ] विमर्दितमितस्ततः संचारेण घृष्टं रसातलं येन तादृशेनापि विषधराणां पत्या शेषेणादृष्टो मूलच्छेदो मूलभागो यस्य तमिति । पातालादप्यधोवर्तिमूलप्रदेशमित्यर्थः । द्विसहस्रदृष्टिना दूरादपि द्रष्टुं न शक्यते, किं पुनः स्प्रष्टुमिति भावः । एवं त्रिभुवनस्य भरणं स्वदेहेन पूरणं हरणमाक्रमणं वा तदर्थं परिवर्धितेनापि हरिणा त्रिबि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy