SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ ३४० ] सेतुबन्धम् [ नवम माकाश को नापने में समर्थ है तथा उसका [ नितम्ब ] उपत्यका भाग प्रलयमारुत के संचार का प्रतिरोध कर सकता है ॥ ३ ॥ कधिस्तिर्यग्व्याप्तिमाह दूरपरिपेल्लिअदिसं दूरोणामिअसमत्थपाआलअलम् । दूरअरुक्खित्तणहं णवर करासण्णपाअवप्फलकुसुमम् ॥ ४॥ [ दूरपरिप्रेरितदिशं दूरावनामितसमस्तपातालतलम् । दूरतरोत्क्षिप्तनभः केवलं करासन्नपादपफलकुसुमम् ।।] एवं दूरं परिप्रेरिता दिशो येन । तिर्यक्सानुभिर्व्यापनात् । एवं दूरमवनामितमधःपातितं पातालतलं येन । तयापकमूलभागत्वात् । एवमतिदूरमुक्षिप्तमुत्तोलितं नभो येन । गगनातिक्रामकमस्तकत्वात् । केवलं करासन्नानि हस्तप्राप्याणि पादपानां फलकुसुमानि यत्र तमिति समृद्धवृक्षव्याप्तत्वम् । अत्रैव दूरत्वव्यभिचार इति परोपकृतिरूपगुणशालित्वम् ॥ ४॥ विमला-सुवेलगिरि ने ( अपने प्रसार से ) दिशाओं को ढकेल कर दूर भेज दिया है। ( अपने मूलभाग की व्यापकता से ) उसने पाताल को दबाकर नीचे अत्यन्त दूर कर दिया है। (शिरोभाग के गगनातिक्रामक होने से ) उसने नभ को बहुत ऊपर उठा दिया है। केवल (परोपकार-वश पादपों को दूर न हटा सकने से ) उस पर स्थित पादपों के पुष्प एवं फल इतने निकट हैं कि वे हाथ से भी लभ्य हैं ॥४॥ पुनर्मूलमौलिप्रकर्षमाहपासल्लागअसरिअं अमुक्कपाालसाअरजलुच्छङ्गम् । आइवराहुव्वत्तणखणपडिउठिअं व मेणिवेढम् ॥ ५॥ [पार्वागतसरितममुक्तपातालसागरजलोत्सङ्गम् । आदिवराहोद्वर्तनक्षणपतितोलस्थितमिव मेदिनीवेष्टम् ॥] एवं पाइँनागताः सरितो यस्य तम् । उपरि मेघादीनामपि संचाराभावात्सरि तामत्यभाव इति । एवम् अमुक्तोऽत्यक्तः पातालसागरस्योत्सङ्गो येन । तदन्तर्व तिमूलकत्वात् । एवं कमिव । पूर्वनिपातवपरीत्येन पतितस्यादिवराहस्योद्वर्तनक्षणे ऊर्वीभूय स्थितं मेदिनीवेष्टं भूम्येकदेश मिव । यदा आदिवराहः पातालपङ्के पतित सन्पार्श्वपरिवर्तनं कृतवान्, तदा तत्पार्श्वप्रेरितः पङ्कोत्करो गगनमभिव्याप्य स्थितः स एवेदानीमपि सरिबुद्धिसमर्पकप्रसरज्जलः पातालस्थसमुद्रजलस्पर्शात्पिण्डीभूब सुवेलत्वेन प्रतिभासत इति तद्देहे महत्त्वानुसारेण पङ्कोत्करमहत्त्वं सुवेलस्यैव महत्त्व गमयति । सर्वमिदमौत्प्रेक्षिकमिति भावः । यदा आदिवराहस्योद्वर्तनामितस्तत परिभ्रमणं, तत्क्षणे पतितं सदूध्वं व्याप्य स्थितं दन्तस्थं मेदिन्या बेष्टं मण्डल मिवेत्यर्थः । उद्वर्तनक्षणे वलितोर्वे स्थितं मेदिनीवेष्टमिवेत्यपि कश्चित् ॥५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy