SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ आश्वासः ] रामसेतु प्रदीप - विमलासमन्वितम् [ ३२६ दूरस्थेनाप्यलग्नेनापि सेतुना शूलेनेत्र दशाननस्य हृदयं भिन्नम् । यथा शूलेन भिद्यते तथैवेत्यर्थः । कीदृशेन । सेतुना, शूलेन वा । विषमेण काठिन्ययुक्तेन । एवं महीधरैर्गुरुकेण तद्घटितत्वात् । पक्षे महीधरवद् गुरुकेण स्थूलत्वात् । हृदयं कीदृक् । प्रकृत्या स्वभावेन विषमं दुर्भेद्यत्वात् । एवं समरसाहसे गुरुकम् अचाल्यत्वात् । तथा च विषमस्य विषमेण गुरुकस्य गुरुकेण भेदनं युज्यत इति भावः । असंबद्धस्यापि तापजनकत्वेन भेदकत्वमित्य पिर्विरोधाभास सूचकः ॥ ८६ ॥ विमला - यह सेतु मानों ऐसा अत्यन्त विषम ( कठोर ) महीधर गुरुक ( १ - पर्वतों से निर्मित होने के कारण गम्भीर, २ - पर्वतसदृश स्थूल होने के कारण गम्भीर ) शूल था जिसने विना लगे ही रावण के प्रकृत्या दुर्भेद्य समरसाहस में विचलित न होने वाले हृदय को विदीर्ण कर दिया ||८|| सेतो कटकद्रुमानाह वीसन्ति खुहिसार सलिलोल्लि अकुसुमणिवहलग्गमहुअरा । सेतुस्स पासमहिहर पडत्तोव्वतकिसलय कडअदुमा ॥ ६०॥ [ दृश्यन्ते क्षुभितसागरसलिलाद्रित कुसुमनिव लग्नमधुकराः । सेतोः पार्श्वमहीधरप्रकटयमानोद्वृत्त किसलयाः कटकद्रुमाः ॥ ] सेतोः कटकद्रुमा दृश्यन्ते । कीदृशाः । क्षुभितः सेतुप्रति रुद्धजलत्वेन कल्लोलरूपतया दोधूयमानो यः सागरस्तस्य सलिलेनार्द्रीकृते कुसुमनिवहे रजः पङ्कसङ्गित्वात्सजल पक्षत्वाच्च लग्ना मधुकरा येषु ते । अतएव पार्श्व महीधरेषु प्रकटीक्रियमाणानि सन्ति उद्वृत्तानि भ्रमरभराद्विपरीत्य स्थितानि किसलयानि येषामिति सेतोरुच्चत्वमुक्तम् ||६ विमला - सेतु के दोनों पार्श्व में निबद्ध पर्वतों के उपत्यकाभाग में स्थित तरुओं के कुसुम, क्षुभित सागरसलिल से आर्द्र कर दिये गये थे, अतएव सजलपक्ष होने के कारण भ्रमर उनमें संलग्न ही रहे और उनके भार से किसलय उलट गये थे |०|| सेती स्फटिक प्रदेशानाह थिमिओअ हिसच्छाया कत्थ वि दोसन्ति महिहरन्तर वडिआ । फलिहसिला अलघडिआ मज्झच्छिग व्व से उबन्धोमासा ॥१॥ [ स्तिमितोदधिसच्छायाः कुत्रापि दृश्यन्ते महीधरान्तरपतिताः । स्फटिकशिलातलघटिता मध्यच्छिन्ना इव सेतुबन्धावकाशाः ।। ] कुत्रापि स्फटिकशिलातलेन घटिताः सेतुबन्धावकाशास्तत्प्रदेशा मध्यच्छिन्नाः सेतुबन्धे स्फुटिता इव दृश्यन्ते । अत्र हेतुमाह — कीदृशाः । स्तिमितस्य निश्चलस्योदधेः सच्छायाः समानभासः स्वच्छत्वात् । अत एव ' जलधिजलमिदं स्फुटितसेतुमध्ये [न] प्रसरति' इति भावः । न च जलधिजलस्य श्यामत्वेन कथं स्फटि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy