SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ ३२६ ] सेतुबन्धम् [ अष्टम अथ सेतोरुत्तुङ्गतामाहदोसइ सेउमहावहयोहाइअपुन्वपच्छिमविसाभाम् । ओव्वत्तोह पास मज्झक्वित्तविसमं णमन्तं व णहम् ॥८४॥ [ दृश्यते सेतुमहापथद्विधायितपूर्वपश्चिमदिग्भागम् । अपवृत्तोभयपाश्वं मध्योत्क्षिप्तविषमं नमदिव नभः ॥] सेतुरूपेण महापथेन द्विधायितौ द्विखण्डीकृतौ पूर्वपश्चिमरूपौ दिग्भागौ यत्र तथाभूतं नमो नमदिव दृश्यते । अत्रोत्प्रेक्षाबीजं रूपमाह-किंभूतम् । मध्ये उत्क्षिप्तमुत्थापितम्, अत एव विषमं विषमसदृशं सत्, अपवृत्तमवनतमुभयपावं यस्य तादृशम् । तथा च यथा गृहा दिकं मध्ये स्तम्भं दत्त्वोत्थाप्यते तदा पाश्वंद्वयेन नमति, तथा सेतोरपि दूरसमुन्नतत्वेन गगनमप्युत्तोल्यमान मिवावनतपूर्वपश्चिमपावं लक्षितमिति भावः । रावणमरणकारणत्वेन महापथपदोपन्यासः, सेतुपदसमभिन्याहारेणाविरुद्धार्थत्वाद्वा ।।४।। विमला-सेतुरूप महापथ से नभ पूर्व-पश्चिमरूप दो दिग्भागों में विभक्त झुका हुआ-सा दिखाई दे रहा था, जो मानों ( अत्यन्त उन्नत सेतु के द्वारा) मध्य में ऊपर उठा दिये जाने से समतल नहीं रह गया तथा उसके दोनों पूर्व. पश्चिम पार्श्व भाग अवनत हो गये थे ।।४।। भथ सेतोर्दै_माह मलप्रसुवेलालग्गो पडिटिठमो णहणिहम्मि सागरसलिले । उप्रअस्थमणणिराओ रविरहमग्गो व पाअडो सेउवहो ॥८५॥ [ मलयसुवेलालग्नः परिस्थितो नभोनिभे सागरसलिले। उदयास्तमननिरायतो रविरथमार्ग इव प्रकटः सेतुपथः ॥] सेतुपथः प्रकटः प्रव्यक्तो दृश्यते । क इव । उदय उदयाचलः, अस्तमनमस्ताचलः, तावदूरं निरायतो रविरथमार्ग इव । किंभूतः सेतुपथः। नभोनिमे सागरसलिले मलयसुवेलयोरालग्नः सन परिस्थितः । रविरथमार्गो नभसि तिष्ठतीति श्यामत्वाद्विस्तीर्णत्वाच्च नभस्तुल्यत्वं सागरजलस्य, महत्त्वेन च मलयसुवेलयोरुदयास्ताचलतुल्यत्वम् । अत एव दीर्घत्वेन सेतो रविरथमार्गेणोपमा ।।८।। विमला-नभसदृश सागर-सलिल में मलयगिरि से सुवेल गिरिपर्यन्त आलग्न स्थित सेतुपथ, उदयाचल से अस्ताचल तक विस्तृत सूर्य के रथमार्ग के समान व्यक्त हो रहा था ।।८।। सेतोरवस्थितिप्रकारमाहदोसइ पवणविहुम्वन्तसाअरोअरपरिटिअमहासिहरों। विअडपसारिप्रवक्खो उप्पवमाणो ज्व महोहरो से उवहो ॥८६॥ [ दृश्यते पवनविधूयमानसागरोदरपरिस्थितमहाशिखरः । विकटप्रसारितपक्ष उत्प्लवमान इव महीधरः सेतुपथः ॥] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy