SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ ३२४ ] सेतुबन्धम् 1 [ पातालमिलितमूलोऽव्यवच्छिन्नप्रसरत्सरित्स्रोताः स्थान स्थितोऽपि पतितो मुखे धरणीधरसंक्रमस्य सुवेलः ॥ ] स्थानस्थितोऽपि वानरैरनानीतोऽपि सुवेलो धरणीधरपाटितसंक्रमस्य मुखे पतितः । मुखमग्रं तत्पुरको गिरिः सुवेल एव कृत इत्यर्थः । कीदृक् । पाताले मिलितं मूलं यस्येति दृढत्वमुक्तम् । तथा चोत्पाटने सति तादृग्दाढच न स्यादित्यावश्यक मुखदाढर्यायैव स्थापित इति पूर्वमनुत्पाटने बीजमिति भावः । पुनः कीदृक् । अव्यवच्छिन्नमखण्डितं सत् प्रसरत्सरित्स्रोतो यत्र तथेति सरसतया सेतुसंघटनसामग्री दर्शिता ||८०|| विमला - सेतु के मुख ( अग्र ) भाग का सुदृढ़ होना आवश्यक है, अत एव बानरों ने पातालगत मूल भाग वाले तथा अविच्छिन्न रूप से बहते हुये सरित् प्रवाह वाले सुवेल पर्वत को उसके स्थान पर ही स्थित रहने दिया और सेतु के मुख भाग की पूर्ति उसी से ही किया ॥८०॥ अथ सुग्रीवादीनां सेतुनिष्पत्तिज्ञानमाह मलउच्छङ्गगएण वि रहुवइपासट्ठिएण वाणरवइणा । कइकलअलेण णाओ णिव्यच्छिमसेलपूरिश्रो सेउवहो || ६१॥ [ मलयोत्सङ्गगतेनापि रघुपतिपार्श्वस्थितेन वानरपतिना । कपिलकलेन ज्ञातो निष्पश्चिमशैलपूरितः सेतुपथः ॥ ] मलयस्योत्सङ्गः क्रोडस्तद्गतेन तत्र स्थितेनापि रामनिकटवर्तिना वानरपतिना पश्चिमश्चरमस्तटाद्विनिर्मुक्तेन चरमेण । यद्वा । पश्चिमः शेषस्तद्रहितेन सर्वशेषेण शैलेन पूरितो निष्पादितः सेतुपथः कपीनां कलकलेन सेतुजन्यानन्द कोलाहलेन ज्ञातः । कथमन्यथा एवंविधं शब्दाडम्बरमाचरेयुरिति भावः । अत एव कपीनां चेष्टां कपिरेव जानातीति प्राधान्येन सुग्रीवस्य ज्ञानमुक्तं न तु रामस्य । मलय स्थितेनेति परोक्षेऽप्याज्ञानिर्वाह इति प्रभुशक्तिः । कोलाहलस्य च ता दूदूर व्यापकत्वेन कपीनामतिबलवत्त्वमुक्तम् । यद्वा तावद्दूरमपि तत्सन्निहितमेव परं तु कपिभिर्व्यवधानाच्चक्षुरगम्यत्वेन शब्दानुमेयत्वमिति सुग्रीवस्यैवाकारमहत्त्व मिति भावः ॥८१॥ [ अष्टम विमला -- मलयगिरि के क्रोड में राघत्र के समीप ( उत्तरीय छोर पर दूर स्थित होते हुये भी सुग्रीव ने कपियों के सेतुजन्य आनन्दमय कोलाहल से समझ लिया कि वानरों ने सब से बाद वाले पर्वत से सेतुपथ पूरा कर लिया ॥८१॥ अथ समुद्रस्य द्विधाभावमाह आरम्भन्ते समलो तिहाअविसमो दरुट्ठिअम्मि गलवहे । होइ दुहा अ समत्ते सो चित्र अण्णो पुणो पुणो वि समुद्दो ॥८२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy