SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ ३२२ ] सेतुबन्धम् [ अष्टम विमला - समुद्र का जो जल पर्वतप्रहार से ऊपर की ओर उछल कर सेतु पर गिरता वह वृक्षादि से प्रतिहत हो वक्रगति को प्राप्त होता हुआ कहीं ऊँचा, कहीं नीचा होकर महानदियों के स्रोत का रूप धारण कर लेता था || ७५ || अथ सेतोवशिष्टे भागे तिमिना संधानमाह देइ समत्तच्छाअं दरमिलिअ सुबेलमहिहरतडद्धन्तो । बीओ पहा विप्रतिमिपूरिप्रसाअरन्तरो सेउवहो ।। ७६ ।। [ ददाति समाप्तच्छायां दरमिलितसुवेलमहीधरतटार्धान्ताः । द्वितीयावकाशप्रधाविततिमिपूरितसागरान्तरः सेतुपथः ॥ ] सेतुपथः समाप्तस्य संपूर्णस्य छायां शोभां ददाति । समाप्त इव जात इत्यर्थः । कुत इत्यत आह-कीदृक् । द्वितीयावकाशात्प्रधावितेन तिमिना पूरितं सागररूपमन्तरं सुवेलेन सहान्तरालदेशो यस्य । सागरस्यान्तरमवशिष्टभागो यत्रेति वा । अत एव ईषन्मीलितसुवेलमहीधरस्य तटैकदेशो यत्र तथा । अयं भावः — एकपार्श्वदपरपार्श्व प्रति सेतुकृतगमनप्रतिबन्धशङ्कया सत्वरं गच्छता तिमिना पूरिते सति सेतुसुवेलान्तराल जलभागे सेतुः समाप्त इति सर्वे ज्ञातवन्त इति तिमीनां महत्त्वमुक्तम् ॥७६॥ विमला - ( पूरा सेतु बन जाने के बाद इधर से उधर जाने में बाधा पड़ेगी, इस शङ्का से ) एक पार्श्व से दूसरे पार्श्व को वेग से जाते हुये तिमिनामक मत्स्यों ने सागर के अवशिष्ट भाग को पूर्ण कर दिया और सबने यह समझा कि सेतु और सुवेल पर्वत के मध्यवर्ती जलभाग पर भी सेतु बनकर पूर्ण हो गया ||७६ || अथ शैलानां दृढीकरणमाह जाहे सेउणिबद्धं धुणइ णलो विसमसंठिश्रमहा सेलम् । ता हे चिरेण समलो अलक्कन्तवसुहो निमत्तद्द उअही ॥७७॥ [ यदा सेतुनिबद्ध धुनोति नलो विषमसंस्थितमहाशैलम् । तदा चिरेण सकलः सकलाक्रान्तवसुधो निवर्तते उदधिः ॥ ] सेतो निबद्धं संहितमथ च विषमसंस्थितं समीभूय न लग्नं महाशैलं सुसज्जीकरणाय नलो यदा धुनोति इतस्ततश्चालयति, तदा सकलोऽप्युदधिः आक्रान्ता सलिलेन पूरिता सकला वसुधा येनेत्थंभूताः संश्विरेण निवर्तते स्वस्थानमागच्छति । अयमर्थः —दृढीकरणाय विशकलित पर्वतान्दोलने सेतो रान्दोलनम्, तेन च समुद्रस्यापीति सेतुकृता पथा तज्जलवृद्धिरासीत्, यथा तदुच्छलनेन सकलापि मही प्लाव्यत इति समुद्रान्दोलनक्षमान्दोलनशालितया चिरेण च तज्जलस्य निवृत्तिरिति सेतो महत्त्वम् तेन च नलस्य महाबलत्वमुक्तम् ॥७७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy