SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ आश्वासः ] रामसेतुप्रदीप - विमलासमन्वितम् [ २६५ विमला - दशमुख के ( सीतापहरणरूप ) दोष से समुद्र पर यह आपत्ति आयो कि मलयचन्दन लतागृह को धारण करता हुआ वह ( गिरते हुये ) शैलशिखरों से अभिहत हो शब्द करने के व्याज से अपने मथन दुःख का अनुभव करता हुआ मानों रो रहा था ॥ ४१ ॥ | गिरिनदीशी करानाह जलवट्ठत्थमिएसु अ उद्धाइ गिरीसु मलिअ विदुम अम्बो । आवलिअचुष्णिसुं धुअधाउरओ ब्व सोहररउग्धाओ ।।४२।। [ जलपृष्ठास्तमितेषु चोद्धावति गिरिषु मृदितविद्रुमाताम्रः । आपतित चूर्णितेषु धुतधातुरज इव शीकररज उद्धातः ॥ ] जलपृष्ठ एव जलावर्ते वास्तमितेषु मग्नेषु गिरिषु प्रथमं समुद्रे आपतितेषु पश्चात्परस्पराभिघाताच्चूर्णितेषु धुतं धातुरज इव शीकर एवं रजस्तदुद्धात उद्धावत्यूर्ध्वं गच्छति । गिरीणां चूर्णितत्वाद्यथा धातुरज उद्गच्छति तथा तदभिघातात्तत्रत्यनदीशीकरोऽपीति सहोपमा । उद्घातः कीदृक् । मृदितेनाभिघातादेव चूर्णितेन विद्रुमेणाता: । तत्कणानामत्रागमनादत एव लौहित्येन साम्यम् ॥४२॥ विमला - प्रथम समुद्र में आकर गिरे पश्चात् परस्पर अभिघात से चूर्णित पर्वतों के जलमग्न होने पर जैसे प्रक्षालित धातु ( गेरू ) का रज उद्गत हो रहा था वैसे ही चूर्णित विद्रुम से लाल शीकररूप रज भी उद्गत हो रहा था ।।४२।। पुनः समुद्रक्षोभमाह सेल सिहरसंखोहि अकल्लोलन्तअं गलि अधाउरसराइअकल्लोलन्त अम् · रसइ उअहिसलिलं धरेसु वलमाणअं भग्गचन्द र सो सहिणिव्वल माणअम् ||४३|| [ शैलशिखरसंक्षोभितकल्लोलान्तं गलितधातुरसराजितलोलकान्तम् । रसत्युदधिसलिलं धरेषु वलमानं भग्नचन्दनरसौषधिनिर्वलमानकम् ॥] धरेषु पर्वतेषु वलमानं कंदरादिकोटरेषु प्रवेशाद्वक्रीभवदुदधिसलिलं रसति शब्दायते । तुच्छपूरणात् । कीदृक् । शैलशिखरेण संक्षोभिता अभिहत्योत्थापिताः कल्लोला यत्र तादृशोऽन्तः प्रान्तो यस्य तादृक् । कल्लोलस्य प्रान्ते प्रादुर्भावात् । यद्वा शैलशिखरसंक्षोभितः सन्कल्लोलायमान कल्लोलरूपस्तमिति कर्मधारयः । यद्वा शैलशिखरसंक्षोभितकल्लोलं ततं विस्तीर्णमित्यर्थः । एवं गलितेन जलसंपर्कादित्यर्थात् धातुरसेन राजितः शोभितः शोणीकृतो वा लोलस्तरङ्गाच्चञ्चलः कः सूर्यो यत्र । प्रतिबिम्बेन संक्रान्तत्वात् । एतादृशोऽन्तः स्वरूपं यस्य तथा । पुनर्भग्नं खण्डखण्डीभूतं यच्चन्दनरसौषधिर्मनः शिलादि तद्योगेन निर्वलमानं जलान्तरात्पृथग्भूतम Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy