SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ २६० ] सेतुबन्धम् [ससम [ संक्षोभभिन्नमहीतलगलितजलावरुग्णपङ्कजवनोत्सङ्गाः । विह्वलगजेन्द्रालम्बितस्फुटितपतच्छिखराः पतन्ति महीधराः ॥] ': महीधराः पतन्ति । समुद्रः इत्यर्थात् । कीदृशाः । संक्षोभेणोद्वहनादिक्रियान्दोलनेन भिन्न विशीणं यन्महीतलं सरोवरावच्छिन्नं तेन गलितजलत्वेनावरुग्णं शुष्क पङ्कजवनं यत्र तादृश उत्सङ्गो येषां ते । अवरुग्णः पङ्कजवनस्योत्सङ्गो यस्येति वा । विशीर्णभूमितलभागेन जलगलनात्पङ्कजानां शुष्कत्वमित्यर्थः । एवं विह्वलैः पतनशङ्कया व्याकुलैगजेन्द्ररालम्बितानि शुण्डादिनावष्टब्धानि अत एव स्फुटितानि त्रुटितानि तत एव पतन्ति शिखराणि येषां ते । गजेन्द्रभारेण शिखराण्यपि तैः सह त्रुटित्वाः पतन्तीत्यर्थः । विपदि स्वीयादपि स्वहानिरिति ध्वनिः ।।३२॥ विमला-जिस समय समुद्र में पर्वत गिर रहे थे, संक्षोभवश उनके ऊपर का भू-भाग विदीर्ण हो गया, अतएव वहाँ के सरोवरों का जल नष्ट हो गया और कमलवन शुष्क हो गया। (गिरने के भय से ) विह्वल गजेन्द्रों ने पर्वतशिखरों को सूड से कस कर पकड़ लिया और ( उनके. भार से ) उनके साथ ही टूटकर पर्वतशिखर भी गिर पड़े ॥३२॥ समुद्रस्य मथनमाह रसइ गिरिघाअभिण्णो तीरं लङ्घइ बलइ विसमक्खलियो। 'पावइ महणावत्थं णवर ण णिद्देइ साअरो अमरसम् ॥३३॥ [ रसति गिरिघातभिन्नस्तीरं लङ्घयति वलति विषमस्खलितः।। प्राप्नोति मथनावस्थां केवलं न निर्ददाति सागरोऽमृतरसम् ॥] सागरो गिरिघातेन भिन्न: सन्रसति । तदुत्तरं तीरं लङ्घयत्युच्छलति । तदनु विषमे निम्नोन्नतभूभागे स्खलितः प्रतिहतः सन्वलति वैषम्यमावहति । एबं मथनतुल्यामवस्थां प्राप्नोति केवलममृतरसं न निर्ददाति नोगिरति । अमृतोत्पत्त्यभावेन परं मथनशब्दप्रयोगो नेति भावः । ताडनादिक्लेशेऽपि स्वान्तःसारं न दातव्यमिति ध्वनिः ।।३४।। विमला-सागर पर्वताघात से विदीर्ण हो हहराता, तदनन्तर उछलकर तीर लाँघ जाता, तदनन्तर विषम भूमि में प्रतिहत से भ्रमित होता मथनावस्था को प्राप्त होता था, केवल अन्तर इतना ही था कि अमृत उद्गीर्ण नहीं कर रहा . था ॥३३॥ प्रकृतारम्भस्य दुरन्ततामाह उक्ख अणि सुद्धसेलो संसह मसमुद्दघोरमुक्कवकन्यो। रक्ख सपुरीम कह प्रा. गमणोवानो वि दारुगसमारम्भो ॥३४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy