SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ आश्वासः] रामसेतुप्रदीप-विमलासमन्वितम् [ २४६ अय कपीनां कार्योद्योगमाहखणमेलिआपविद्धो सिहरन्तरणित्तरित्तवाणरलोओ। पच्छा पडइ सदुद्दे प्रणो मिलइ पढ मं हे गिरिणिवहो ॥११।। [क्षणमेलितापविद्धः शिखरान्तरनिर्यद्रिक्तवानरलोकः । पश्चात्पतति समुद्रेऽन्यो मिलति प्रथमं नभसि गिरिनिवहः ॥] क्षणं व्याप्य क्षणेनोत्सवेन वा प्रथमं मेलितो योजितः । संमुखीकृत इति यावत् । पश्चादपविद्धः प्रेरितो गिरिनिवहः समुद्रे पश्चात्पतति प्रथमं नभस्यन्तरालेऽन्यो गिरिनिवहो मिलति । तथा च पुरोनिक्षिप्तपर्वता यावत्समुद्रं न प्राप्नुवन्ति तावदेव पश्चादागच्छद्भिः कपिभिः स्वापकर्षशङ्कया तथा वेगः कृतस्तथा च निक्षिप्तः पर्वतो यथा तदुभयगिरिमिलनमन्तराल एव जातमिति कपीनां जिगीषा शीघ्रता च सूचिता। गिरिनिवहः कीदृक् । शिखरान्तरान्निर्यन्बहिर्गच्छन् रिक्तस्तत्पर्वतस्य क्षिप्तत्वेन वोढव्याभावाच्छून्यहस्तो वानरलोको यस्मात् । तथा च शिखरान्तरावस्थित्या कपीनामुत्फालसौकर्यार्थमाकारलाघवेऽपि स्वाधिक शैलोद्वहनेन बलप्रकर्ष उक्तः ॥११॥ विमला-वानर इतनी स्फति से काम कर रहे थे कि क्षण भर में एक पर्वत को सम्मुख किया और उठा कर फेंका। वह ऊपर से समुद्र तक पहुँचने भी नहीं पाया कि बीच में दूसरा पर्वत उससे मिल गया। ऐसा करते हुये भी वानर एक शिखर से दूसरे शिखर पर निर्गत एवं शून्यहस्त ही दिखायी दिये ॥११॥ समुद्रे गिरिप्रवेशमार्गमाह दीहा वलन्तविडा रसन्ति उवहिम्मि मारुअरिज्जन्ता । पाआलोअरगहिरा रहसोविद्धाण महिहराण गइवहा ॥१२॥ [दीर्घा वलद्विकटा रसन्त्युदधौ मारुतभ्रियमाणाः । पातालोदरगभीरा रभसापविद्धानां महोधराणां गतिपथाः ।।] रभसेन वेगेनापविद्धानां प्रेरितानां महीधराणामुदधौ गतिपथाः प्रवेशमार्गा रसन्ति शब्दायन्ते । किंभूताः । पातालोदरपर्यन्तं गभीरा: । एवं दीर्घा ऋज्वाकाराः । वलन्तो नितम्बशिख रवैषम्येण विषमीभूता विकटा विस्तीर्णाः । तथा मारुत: कंदरानिःसृतैभ्रियमाणा पूर्यमाणाः । तथा च तन्मार्गस्य शून्यत्वेन प्रविशज्जलानां पवनसंबन्धाच्छन्दोत्पत्तिस्थानत्वमिति भावः । एबं च तस्य दीर्घत्वेनावर्ताद्यनुत्क्षेप्यतया गिरीणां गुरुत्वं विषमत्वेन च हठाज्जलानतिक्रमणेन महत्त्वं सूचितम् ॥१२॥ विमला-वेग से प्रेरित महीधरों का, पाताल के भीतर तक गहरे, दीर्घ; विषम, विकट प्रवेशमार्ग ( कन्दरा से निःसृत ) मारुत से पूर्यमाण होने के कारण शब्दायमान थे ॥१२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy