SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ २४० ] सेतुबन्धम् [ षष्ठ प्लवगा एककरधृतान्महीधरान् द्वितीयकरेण परिसंस्थापयन्ति नभसि पतनशङ्कया स्थिरीकुर्वन्ति । कीदृशान् । नख मुखेन नखाग्रेण निभिन्ना अत एव वेपमाना विषधरा येषु तान् । द्रष्टुमुद्यतः सर्पो नखेन विद्ध इत्यर्थः । तथा च सर्पवेधकाले एककरतलधृतत्वेन विसंष्ठुलः पर्वतः सर्पवेधोत्तरं द्वितीयकरेण स्थिरीकृत इति भावः । एवं गतिवशेन वेगवशेन विशीर्णानि शिखराणि येषां तान् ॥१०॥ विमला-वानर एक करतल पर पर्वत धारण किए हुए थे, दूसरे हाथ के नखान से (पर्बत में चिपके हुए) विषधरों को विदीर्ण कर रहे थे जिससे वे (सर्प) काँप रहे थे एवं वानरों के वेगपूर्वक दौड़ने से पर्वतों के शिखर भग्न हो गये थे। इन कारणों से पर्वतों का डगमगाना स्वाभाविक था, उन्हें वानरों ने दूसरा हाथ भी लगा कर गिरने से बचा लिया ।।१०॥ कपीनां वेगोत्कर्षमाह णहमलवेअपहाविप्रपवंगहीरन्तसेलसिहरक्खलिआ ।। मग्गागअसेलाणं होनित महत्तोसरा महाण इसोता ॥१॥ [ नभस्तलवेगप्रधावितप्लवंगह्रियमाणशैलशिखरस्खलितानि । मार्गागतशैलानां भवन्ति मुहूतं निर्झरा महानदीस्रोतांसि ॥] महानदीनां स्रोतांसि मार्गेण पश्चादागतानां शैलानां मुहूर्त निर्झरा भवन्ति । कीदृशानि । नभस्तले वेगेन प्रधाबितेन प्लवगेन ह्रियमाणस्य शैलस्य शिखरे स्खलि. तानि । च्युतानीत्यर्थः । अयमाशयः-अने गतस्य प्लवगस्य वेगपवनोत्थानवशात्समधृतसूत्रायमाणं गिरिशिखराच्च्युतं स्रोतः स्फुटितुं नापत् तदानीमेव पश्चादागतगिरिशिखरे निर्झरायितं पुनरस्मिन्गतेऽपरत्रापि तथैव स्थितमिति शैलानामिति बहुवचनेन सूचितश्चिरं पतनाभावो मुहूर्तपदमहिम्ना पश्चादागतानामपि वेगातिशयं द्योतयति ॥६॥ विमला-नभस्तल में वेग से प्रधावित वानर से ह्रियमाण पर्वत के शिखर पर स्खलित महानदियों का स्रोत थोड़ी देर तक मार्ग में पीछे से आए हुए पर्वतों के निर्झर हो गये ।।६१॥ पुनस्तदेवाह वे उपखअदुमणिवहे तडपम्भारणिहणिव्वलन्तजलहरे । णन्ति जरढाअवाहअदरिविवरणि सण्णगअउले धरणि हरे ॥६२।। [ वेगोत्खातद्रुमनिवहांस्तटप्राग्भारनिभनिर्वलमानजलधरान् । नयन्ति जरठातपाहतदरीविवरनिषण्णगजकुलान्धरणीधरान् ।।] वानरा धरणीधरान्नयन्ति प्रापयन्ति । कीदृशान् । वेगेनोत्खातो द्रुमनिवहो येभ्यस्तान् । एवं तटो नितम्बः। तटप्राग्भारतुल्या निर्वलमानाः पृथग्भूता जलधरा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy