SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ आश्वासः ] रामसेतुप्रदीप-विमलासमन्वितम् [२३६ वाह-शैलवत्तुङ्गाः । एवं नभस्तले मिलितेषु तेषु मिलितो निखातो दन्तपरिघी येषां ते । पतनभयादित्याशयः । अत एव प्लवगैविधुतेषु तेषु विधुताः सन्तो न निर्बल न्ति न पृथग्भवन्ति । तथा च दृढनिखातदन्तत्वात्कम्पते परं तु न पतन्तीत्यर्थः । तेन तथाविधाजसहितपर्वतोद्वहनेन कपीनाम तिबलवत्त्वमुक्तम् । विपत्तावाश्रयत्यागः कथमपि न कर्तव्य इति ध्वनिः ।।८८॥ विमला-उत्पाटित पर्वतों के साथ ही पर्वताकार वनगज भी आकाश में पहुँच गये और गिरने के भय से उन्होंने पर्वत में अपने दन्तपरिघ गड़ा दिए। वानर (गजों का भार दूर करने के लिए) पर्वतों को हिला रहे थे तथापि वन्यगज हिलडुल कर भी (दाँतों के पर्वत में दृढ़ता से गड़े होने के कारण) पर्बत से पृथक् नहीं हुए ॥८॥ दिशां छन्नतामाह वेविरपमोहराणं दिसाण गिरिविवादितणु मज्झाणम् । कुसुमरएण सुरहिणा अग्घाएग व णिमोलिआई' मुहाई ॥८६॥ [ वेपनशालिपयोधराणां दिशां गिरिविवरदृष्टतनुमध्यानाम् । कुसुमरजसा सुरभिणा आघ्रातेनेव निमीलितानि मुखानि ।।] दिशां मुखानि सुगन्धिना कुसुमरजसा निमीलितानि मुद्रितानि । तथा च पर्वतेभ्यस्तावन्ति कुसुमरजांस्युद्गतानि यावद्भिरन्धकारोऽभूदित्यर्थः । उप्रेक्षते-आघ्रातेनेव । अन्यत्रापि लोकानां पङ्कजादिकुसुमरजसा आघ्रातेन मुखानि निमीलन्ति मुद्रितानि भवन्तीनि ध्वनिः । समासोक्तिलभ्यनायिकात्वप्रतिपादकं विशेषण माहकीदृशीनाम् । पर्वताभिघातेन वेपमाना: पयोधरा मेघा यासाम । एवं गिरीणां मिलितानामप्यन्तरान्तरा विवरेण शून्यदेशेन दृष्टं तनु कृशं मध्यं यासाम् । अन्तरालदेशस्यातिकृशत्वादित्यर्थः । नायिकापि भावेन कम्पनशीलपयोधरोत्तरीयापसारणेन दृष्टक्षीणमध्या च सुरभिकुसुमाघ्राणेन मीलितनयना भवतीत्यर्थः ।।८।। विमला-पर्वतों से इतने कुसुम-पराग झड़कर इधर-उधर उड़े कि दिशायें अन्धकारित हो गयीं, मानों उन कुसुमरजों को सूंघ कर दिशाओं ने अपने मुंह मूंद लिये, (पर्वतों के धक्के से) पयोधर ( १-मेघ, २-स्तन ) काँपने लगे तथा पर्वतों के विवरों से उनका कृश मध्यभाग (कटिप्रदेश) दिखायी दे रहा था ॥८६॥ प्लवगानामनायासमाह पवा करपलधरिए णहमहणिभिण्णवेवमाणविसहरे। गइवसविससिहरे बिइअकरेहि परिसंठवेन्ति महिहरे ॥६॥ [प्लवगाः करतलधृतान्नखमुखनिर्भिन्नवेपमानविषधरान् । गतिवविशीर्णशिखरान्द्वितीय करैः परिसंस्थापयन्ति महीधरान् ॥] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy