SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ आश्वास: ] रामसेतु प्रदीप - विमलासमन्वितम् [ २२६ विमला - विषादपूर्ण वदन वाले अथवा चैतन्यशून्य वचन वाले यूथपति गजराज के विरह में हथिनियाँ नेत्रों में अश्रुकण धारण किये हुई थीं, नवतृण के आस्वाद को विष समझ रही थीं, ( गजराज के बिना उन्हें किसी प्रकार से चैन नहीं था ) ॥६८॥ शेषनागस्यावस्थामाह सेलुखरणारोसिप्रभुग्रइन्वणि अग्रप्फण णिसम्मन्ती 1 जह जह संखो हिज्जइ तह तह कइदेहभर सहा होइ मही ॥ ६६ ॥ [ शैलोद्धरणारोषितभुजगेन्द्रनिरायतफर्णानिषीदन्ती 1 यथा यथा संक्षोभ्यते तथा तथा कपिदेहभरसहा भवति मही ॥ ] मही यथा यथा संक्षोभ्यते पर्वतोत्पाटनव्यापारेणान्दोल्यते तथा तथा कपीनां haitraसहा भवति । अत्र हेतुमाह - कीदृशी । शेषस्य शैलोद्धरणादारोपितस्य फणाभङ्गभीरुतया निरायतेषु दीर्घीकृत्योत्थापितेषु फणेषु निषीदन्ती स्थिरीभवन्ती । तथा च पर्वतोपमर्देन भूम्युपमर्दः । तेन शेषस्य भारगौरवम् । तेन फणोत्तोजनम् । तेन भूमेः स्थैर्यम् । तेन च कपिभारसहत्वमिति हेतुपरम्परा । विपदि महतामवलम्बनं महान्त एवेति ध्वनिः ॥६६॥ विमला - वानरों के पर्वतोत्पाटनसम्बन्धी व्यापार से पृथिवी ज्यों-ज्यों संक्षुब्ध हो रही थी त्यों-त्यों कपियों के देहभार को वहन करने में समर्थ भी हो रही थी । इसका एकमात्र कारण यह था कि पर्वतों के उखाड़ने से रुष्ट शेषनाग ने अपने फणों को अत्यन्त विस्तृत कर लिया, जिन पर पृथिवी ( अक्षुण्ण रूप से ) स्थिर रह गयी ||६eit गुरुपर्वत खण्डनमाह संचालिअणिक्कम्पा भुप्राणिहाज विसमुक्खन सिलावेढा । खुडिओ सिहर सु अ पवएहि निग्रम्बबन्धणेसु अ सेला ||७०|| [ संचालितनिष्कम्पा भुजानिघातविषमोत्खातशिलावेष्टाः । खण्डिताः शिखरार्धेषु च प्लवगैनितम्बबन्धनेषु च शैलाः ॥ ] संचालिताः संचालयितुमारब्धाः सन्तो निष्कम्पाः शैलाः प्लवगैः शिखरार्घेष्वनपेक्षितशिखरभाग संधिषु नितम्बबन्धनेषु नितम्बस्यूतिसंधिषु च खण्डिताः । आमोटय त्रोटिता इत्यर्थः । कीदृशाः । भुजानिघातेन भुजाभिहत्या उत्खातानि स्कन्धारोपण सौकर्याय खण्डितानि विषमाणि निम्नोन्नतानि शिलावेष्टानि येषां ते । निष्कम्पत्वेनोत्पाटने विलम्बः स्यादिति मूलमग्रं च निरस्योपयुक्तमध्यभाग एव सुसमीकृत्य गृहीत इत्याशयः ॥ ७० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy