SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ माश्वासः ] रामसेतुप्रदीप - विमलासमन्वितम् [ २०६ [ विधूनयन्ति विधूयमाना वलयन्ति शैलाः प्लवंगमवल्यमानाः । नमयन्ति नाम्यमाना उत्क्षिप्यमाणाश्चोत्क्षेपयन्ति महीतलम् ॥ ] शैलाः प्लवंग मै विधूयमानाश्चात्यमानाः सन्तो महीतलं विधूनयन्ति चालयन्ति । एवं वल्यमाना वक्रीक्रियमाणाः सन्तो वलयन्ति वक्रयन्ति । यत्पार्श्वेन पर्वतानयनं तत्पार्श्वेन भूमेरपि वक्रीभवनमित्यर्थः । एवं नाम्यमाना अधः प्रेर्यमाणाः सन्तो नमयन्ति । स्वभरेणाधः प्रेरयन्तीत्यर्थः । उत्क्षिप्यमाणा उत्तोल्यमानाः सन्त उत्क्षेपयन्ति । स्वावष्टम्भेनोत्तोलयन्तीत्यर्थः । तथा च यां यामवस्थां पर्वताः प्राप्नुवन्ति तां तामवनिरपीति पर्वतानां दृढमूलत्वं महत्त्वं च सूचितम् । 'नभस्तलं' इति पाठे बुद्धिपरत्वेन सर्वमित्थमेव योज्यम् । 'उक्खिवन्ति' इति पाठे उत्क्षिपन्तीत्यर्थः ||३५|| विमला - वानरों द्वारा जब पर्वत हिलाये जाते तब उनसे पृथिवी हिल जाती, जब टेढ़े किये जाते तब ( उनके पार्श्वभाग के भार से ) पृथिवी टेढ़ी हो जाती, जब झुकाये जाते तब पृथिवो झुक जाती और जब ऊपर उठाये जाते तो पृथिवी ऊपर उठ जाती थी ||३५|| अथ पर्वतानामुत्तोलने सपैराकर्षणमाह दलिश्रमहिवेदसिढिला मूलालग्गभुअइन्दक ड्ढिज्जन्ता । संचालिज्जन्त चिचम अइन्ति गरुना रसाश्रलं धरणिहरा ॥ ३६ ॥ [ दलितमहीवेष्ट शिथिला मूलालग्नभुजगेन्द्रकृष्यमाणाः । संचाल्यमाना एवायान्ति गुरवो रसातलं धरणिधराः ॥ ] धरणिधरा: संचाल्यमानाः एवं प्लवगैशलोडघमाना एव रसातनमायान्ति । गच्छन्तीत्यर्थः । किंभूताः । संचारेण दलितमहीवेष्टाः सन्तः शिथिला : शिथिल - मूला: । एवं मूमालग्नेन भुजगेन्द्रेण कृष्यमाणाः । अथ व गुरुत्वयुक्ताः । तथा च दलित मूलभूमित्वेनातु सुकरत्वेऽपि कपिकरधृता अप्यालोडनसमकालमेव मदावासः केनायमाकृष्यत इति रोषाविष्टभुजंगेन फणसंदंश केनावष्टभ्य कृष्यमाणाः पातालमेव प्रविष्टा गिरय इति कपिभ्योऽपि सर्पाणां महत्त्वमुक्तम् ||३६|| विमला - यद्यपि बानरों द्वारा हिलाने-डुलाने से दलित मूलभूमि होने के कारण सरलता से ऊपर उठाये जा सकते थे तथापि उसी समय ( अपने आवास के आकर्षण से रोषाविष्ट ) मूलभाग में संलग्न सर्पों द्वारा आकृष्ट वे विशाल एवं गम्भीर पर्वत पाताल को ही चले गये ॥ ३६ ॥ अथ मलयातिक्रममाह णवपल्लव सच्छाप्रा जलओर सिसिरमाअविइज्जन्ता । वाअन्ति तक्खणुवख अहरिहत्य क्खि त्तभेम्मला मलअदुमा ||३७ ॥ १४ से० ब० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy