SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ १८६] सेतुबन्धम् [पञ्चम [ रामशरानलप्रतापितक्षीयमाणोदधिविभक्ततटविच्छेदाः । तं एव तथाविस्तारास्तुङ्गा दृश्यन्ते द्वीपमण्डलीबन्धाः ॥ ] त एव दाहपूर्वकालीना एव द्वीपमण्डलीबन्धाः पङ्क्तिक्रमेण स्थिता द्वीपा जलसमतादशायां यथाविस्तारः स्थितस्तथाविस्ताराः सन्तस्तुङ्गा उच्चा दृश्यन्ते । तुङ्गत्वे हेतुमाह-कीदृशाः । रामशरानलेन प्रतापिते अत एव क्षीयमाणे शोष्यमाणजले उदधौ विभक्तः प्रव्यक्तस्तटविच्छेदस्तटविभागो येषां ते। तथा च पूर्वक्रमेण कृता अपि द्वीपा दाहेन ह्रसमानजलतया दृश्यमानतटत्वेन तुङ्गा ज्ञाता इत्याशयः ॥७॥ विमला-राम के शशनल से प्रतप्त होने से समुद्र का जल सूख जाने पर समुद्र के भीतर स्थित द्वीपों का तटविभाग सुव्यक्त हो गया और वे पक्तिवद्ध ऊँचे ही दिखायी पड़े एवम् उनका विस्तार वैसा ही रहा जैसा पहिले था ॥७९॥ अष्टभिरादिकुलकेन समुद्रदाहमुपसंहरति इअ दाविअपाआलं जलणसिहावटमाणजलसंघाअम् । रामो दलिअमहिहर खविअ अंगणिवहं खवेइ समूहम ॥८॥ [ इति दशितपातालं ज्वलनशिखावय॑मानजलसंघातम् । रामो दलितमहीधरं क्षपितभुजंगनिवहं क्षपयति समुद्रम् ।।] इत्यनेन प्रकारेण रामः समुद्रं क्षपयति नाशयति । प्रकारमेवाह-दशितं व्यक्तीकृतं पातालं यत्र । जलनाशाज्ज्वलनशिखाभिरावय॑मानो दह्यमानो जलसंघातो यत्र । दलिता: शतखण्डीकृता महीधरा यत्र । क्षपितो नाशितो भुजंगानां निवहो यत्र तमिति समुद्रविशेषणम्, तद्यथा स्यादिति क्रियाविशेषणं वा ॥८॥ विमला-राम ने समुद्र को ऐसा विनष्ट किया कि अनल की लपटों से उसका समस्त जल जल गया, (जल नष्ट हो जाने से) पाताल दिखायी पड़ने लगा, पर्वतों के सौ-सौ खण्ड हो गये तथा सर्पसमूह नष्ट कर दिया गया ।।८।। जलपन्भारपलोडिट प्रभमन्तसङव उलविहलमकक्कन्दम । फीडबडामहाणलपलिसदर डढसंचरन्त.वसहरम ८ ॥ [ जलप्राग्भारप्रलुठितभ्रमच्छरक कुलविह्वलमुक्ताक्रन्दम् । स्फुटितबडवामुखानलप्रदीप्तदरदग्धसंचरद्विषधरम् ॥] किंभूतं समुद्रम् । जलप्राग्भारे प्रलुठितं दाहेनापटुशरीरतया विपर्यस्य पतितं सभ्रमदनृष्ण स्थान प्रत्याशया इतस्ततो गच्छद्यच्छकुल तेन मुक्त आनन्दो चत्र । अनुष्णस्थानालाभेन दाहजन्यपीडाधिक्यात । अन्योऽपि दद्यमानो विह्वल शरीरो भूमौ निपत्य लुठन्नाकन्दतीति ध्वनिः । एवं स्फुटितः शरानलसंबन्धात्स्फुटीभूतो यो वडवानल स्तेन प्रदीप्ता ज्वलिताः प्रथमत एव दर दग्धाः सन्त: मचरन्तो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy