SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ १८०] सेतुबन्धम् [पञ्चम विमला-समुद्र और अनल दोनों, आवर्त के विवरों में भ्रमणशील थे, मलय के मणिशिलाओं पर ( भूमि की विषमता के कारण ) वाधित गति से संचरणशील थे, चञ्चल तरङ्गों में टेढ़े-मेढ़े ऊपर को जा रहे थे, इस प्रकार जैसा सागर दिखायी पड़ रहा था वैसा ही अग्नि भी ॥६६॥ मलयवनविप्लवमाह रहसपलित्तुच्छलिओ जे च्चिअ पडि वेइ मल श्रवणवित्थारे। विज्झाप्रणि प्रत्तन्तो ते च्चे अ पुणो वि विज्झवेइ समुद्दो ॥६७॥ [ रभसप्रदीप्तोच्छलितो यानेव प्रदोपयति मलयवनविस्तारान् । विध्मातनिवर्तमानस्तानेव पुनरपि विध्मापयति समुद्रः ॥ ] रभसेन वेगेन प्रदीप्तो ज्वलित: सन्नुच्छलितः शराभिघातात् । एवंभूतः समुद्रो यानेव मलयवनसमूहान्प्रदीपयति स्वनिष्ठवह्निना ज्वलयति । विध्मातो वह्निशून्यः । शीतल इति यावत् । तथाभूतः सन्निवर्तमानस्तेनैव पथा समागच्छन् । तानेव पुनरपि विध्मापयति । स्वजलैरग्निशून्यान्करोतीत्यर्थः । तथा च जलस्योच्छलनदशायामियान्वेगो यद्वनेषु स्थितिः क्षणमपि नाभूत् । वनस्य तु स्पर्शमात्रेणैव ज्वलनमिति वह्निप्रकर्षः । पुनरावृत्तिदशायां तदग्निनिर्वापकत्वेन तथाविध पावकानुच्छेद्यतया च बाहुल्यं तथाविधजलस्य । तथाविधवेगजनकत्वेन शराभिधातप्रकर्षस्तेन च संधानप्रकर्षस्तेन च रामस्य बलप्रकर्षः सूचितः । स्वविपत्तावपि परोपकारित्वेन'समुद्रस्य च महाशयत्वमुक्तम् ॥६७।। विमला-समुद्र राम के शराभिघात से तत्काल जलता हुआ उछला और मलय गिरि तक पहुँच कर उसके वनसमूह को उसने प्रज्वलित कर दिया, किन्तु तदनन्तर वह्निशून्य एवं शीतल हो जब पीछे को लौटा तब उस वनसमूह को पुनः अपने जल से उसने बुझाकर अग्निशून्य एवं शीतल कर दिया ।। ६७॥ ज्वालाधिकममाह -~ उत्थम्भिग्रार पर हरो मअरवपातिविसङ्खलसिहाणिवहो। णिवहणि धर्माहरो महिहरकडविडो विअम्भइ जल णो ॥६८॥ [ ऊत्तम्भितमकरगृहो मकरवसामिषविशृङ्खल शिखानिवहः । - निवहनिपातितमहीधरो महीधरकुटविकटो विजृम्भते ज्वलनः ॥] एवंभूतो ज्वलनो विजृम्भते वर्धते । कीदृक् । उत्तम्भित उत्थापितो मकराणां गृहं यत्र स मकर गृहः समुद्रो येन । ज्वालाप्रकर्षेण जलोत्फुल्लीभावात् । मकराणां वसाभिरामिषश्च विशृङ्खलो वर्धमानः शिखानिवहो यस्य । घृतादिवत्स्नेहाधिक्यात् । निवहेन समूहेन निपातिता नाशिता महीधरा येन । इन्धनानामिव तेषामपि ज्वल Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy