SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ १७८] सेतुबन्धम् [पञ्चम विमला-( राम के शराभिघात से उठी ) तुङ्ग तरङ्गों के द्वारा समुद्र से दूर तीरभूमि पर फेंक दिये गये एवं ( तरङ्गाभिघात से ) उलटे पड़े हुये सो ने ( क्रोधवश अग्निज्वाला पर ही) अपना विष छोड़ दिया, अतएव (निविष एवं बलहीन होकर ) शरीर-संचारण में गमनोत्साह से रहित हो किसी प्रकार संचार के लिये वक्र होने का प्रयत्न कर रहे थे ॥६२॥ नदीनामवस्थामाहवेवन्ति णिण्णआणं सरणिबहच्छिण्णसङ्घविडि अबलआ। हत्थ व्व उअहिणिमिआ मुक्करवक्कन्दणिवडिआण तरङ्गा ॥६३॥ [ वेपन्ते निम्नगानां शरनिवहच्छिन्नशङ्खविघटितवलयाः । . हस्ता इवोदधिनियोजिता मुत्त रवाक्रन्दनिपतितानां तरङ्गाः ॥] निम्नगानां तरङ्गा बेपन्ते । समुद्रक्षोभेण तत्र प्रवेशे दिशि-दिशि गच्छन्तीत्यर्थः । उत्प्रेक्षते-हस्ता इव । नदीनामेते तरङ्गा न भवन्ति किं तूदधौ नियोजिताः समासोक्त्या स्वामिनस्तस्य रामशराभिघातवारणार्थमन्तरायीकर्तुमुपरि समर्पिताः समद्रवधूनाममूषां हस्ता भवन्तीत्यर्थः । किंभूतानाम् । मुक्तस्त्यक्तः । उच्चरित्यर्थः । तथाभूतो यो रवस्तरङ्गसंघट्टशब्दः स एवाक्रन्दो रोदनं तेन निपतितानाम् । समुद्रोपरि सशब्दं पतितानामित्यर्थः । अन्या अपि स्त्रियः स्वामिनस्ताडनवारणाय हस्तौ प्रसार्य साक्रन्दमुपरि पतन्तीति ध्वनिः । तरङ्गाः कीदृशाः। शरनिबहेन च्छिन्नाः खण्डखण्डीकृताः शङ्खा एव विघटिता विपर्यस्ता वलया येषु ते । हस्तेष्वपि तदानीं शङ्खवलया विपर्यस्य दिशि-दिशि चलन्तीत्याशयः ॥६३।। विमला-शब्दरूप आक्रन्दन के साथ समुद्र के ऊपर गिरती हुई नदियों के तरङ्ग मानों समुद्र पर राम के शराभिघात को रोकने के लिये समर्पित किये गये थे एवं शरसमूह से छिन्न शंखरूप पृथक किये गये वलय वाले हाथ इधर-उधर चल रहे थे ॥६३॥ पुनः पर्वतानामुत्पतनमाह हअवहभरिप्रणिअम्बा जलअर संवदक्ख उडपम्भारा। चिरसंगिरोहमसिणा दुक्खेण णहं समुप्पन्ति महिहरा ॥६४॥ [हुतवहभृतनितम्बा जलचरसंदष्टपक्षपुटप्रारभाराः। चिरसंनिरोधमसृणा दुःखेन नभः समुत्पतन्ति महीधराः ॥] महीधरा दुःखेन नभः समुत्पतन्ति दुःखेनोड्डीयन्ते । उत्पनने हेतुमाह-हुतबहेन भृतः पूर्णो नितम्बो येषां ते । तथा च दहनुमामिला उत्पतिता इत्यर्थः । दुःखेनेत्यत्र हेतुमाह-चिरसंनिरोधेन चरं : संचार निरोधेन मसृणा मन्द गतयः । सत्वरसंचारेऽनभ्यासात् । अत एव युगाणे क्लेशः । एवं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy