SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ आश्वासः] रामसेतुप्रदीप-विमलासमन्वितम् [ १७७ तान्युत्थापितानि रत्नानि यः । तथा च जलवेगपतितानां पातालसर्पमहासुरमस्तकरत्नानामागच्छतामाकुली करणेन जलानामाधिक्यं तेन च विवराणां तेन + शराणां शरानलानां वा ।।६।। विमला-( रसातल तक राम के शर के पहुंचने से ) रसातल का जल हाहाकार करता निकल पड़ा। उसके वेग में पड़, र पाताल के सर्प उलट गये, बड़े-बड़े असुरों के सिर छिन्न होकर उसमें बैरने लगे, जिससे जल अत्यन्त भयानक दिखायी देने लगा एवम् रत्न' अपने मूलप्रदेश से उखड़ गये ।।६।। कल्लोलानां शोषणमाह बाणलिहा उच्छित्ता हप्रवह जालाह उपवन्तफणा। ॐटत णले किन माम अभिल हे पाललललाला ॥६॥ [बाणनिधातोत्क्षिप्ता हतबहज्यावहतोत्र वमानसेनाः । शुष्यन्ति नभस्तल एव मास्तभिन्नलघकाः सलिलकल्लोलाः ।।] बाणनिघातेनोत्क्षिप्ता उत्थापिताः सलिलकल्लोला नभस्तल एव शुष्यन्ति । अत्र हेतुमाह-हुतवहज्वालाभिराहता: स्पृष्टा: । अत एवोद्गतफेना एवं मारुतेन भिन्ना अत एव लघुका: कणीभूताः । अब गगन एवोच्छलितजलशोषकत्वेन ज्वालानामाधिकाम् ।।६१॥ विमला-बाणों के प्रहार से ऊपर उछाली गयीं सलिल की लहरें अग्निज्वालाओं से आहत हुई और उनमें फेन उद्गत हो गये एवम् वायु से छिन्न-भिन्न होकर कणों के रूप में होने से वे आकाश में ही सूख गयीं ।।६।। पुनः सणां वैक्लव्यमाहगिवढ' बारस्थवी भाडढगगनलगपण दाहा। तुङ्गतरङ्गक्वल । विसमरतः मसलस्ति च ।। ।। ६२ । [निव्यू ढविषस्तबका भोगाकर्षणग उद्गमनोत्साहाः । __ तुगतरङ्गस्खलिता विसमोदृत्तोदरा दलन्ति भुजंगाः ॥] रामशरोत्था पनत्वेन तुङ्गैस्तरङ्गः स्ख लता: समुद्रात्मा बताः । तीरभूमावानीता इति यावत । एवं भूता भुजङ्गा वन्ति संचारा वक्रीभवन्ति । भूताः । विषमं यथा स्यादेवमुद्वत्तान्युत्तानानि उदराण येषाम् । तरङ्गाभिघातादेव । एवं नियूंढो वान्तो विषस्तब को यैः। क्रोधहेतूनालोक्य विषमुद्वमन्तीति सर्पस्वभावः । प्रकृते ज्वालामेव दृष्ट्वा तदुपरि विषं त्यक्तवन्त इत्यर्थः । ज्वालाजन्याभिभवेन वा । एवं भोगाव र्षणे शरीरसंचारणे गलन गमनोत्माहो येषां ते । निविषतया बलाभावात् । तथा च रामशरोत्थकल्लोलसंस्कारेण तीरे पतिता भजंगा निजमपि वपुराक्रष्टुं न पारयन्तीति भुजंगाभिभवाधिक्येन क्षुब्धतरङ्गाधिक्यं तेन शरवेगसमुद्रयोः तेन संधानस्य तेन च रघुनाथबलस्येत्युक्तम् ॥६२॥ १२ से० ब० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy