SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ आश्वास: ] रामसेतु प्रदीप - विमलासमन्वितम् [ १६५ एकदेश इव । एतज्जलार्धस्य मलयसंनिहितत्वान्मलयखण्डस्त्रुटित्वा पततीति प्रतिभानमित्युत्प्रेक्षा ॥ ३६ ॥ विमला - समुद्र का दक्षिण वाला भाग राम के बाणों से मध्यभाग में विदीर्ण होकर जब ऊपर को उठ गया तब दूसरे ( उत्तर वाला ) भाग का जल उसमें हठात् प्रविष्ट हो गया । उस समय ऐसा प्रतीत हो रहा था कि मानों (सन्निहित होने के कारण ) मलयपर्वत का खण्ड टूटकर समुद्र में गिर रहा है ॥ ३६ ॥ समुद्रोपमर्दमाह– भिण्णगिरिषाउअम्बा विसमच्छिण्णप्पवन्तमहिहरवक्खा । खुम्भन्ति खुहिअमअरा आवाआलगहिरा समुद्बुद्धेसा ||३७|| [ भिन्नगिरिधात्वाताम्रा विषमच्छिन्नप्लवमानमहीधरपक्षाः । क्षुभ्यन्ति क्षुभितमकरा आपातालगभीराः समुद्रोद्देशाः ॥ ] आपातालगभीरा अपि समुद्रप्रदेशाः क्षुभ्यन्ति । कीदृशाः । शरेण भिन्नै गिरिधातुभिरुदरवर्तिगिरीणां गैरिकैराताम्राः एवम् । विषमं तिर्यग्यथा भवति तथा छिन्ना अत एव प्लवमाना महीधराणां पक्षा यत्र । तथा च शरच्छेदेन गुरुणामप्युच्छलतां गिरिपक्षाणां निजाभिघातोच्छलितजलावर्तपतितानामुपर्येव परिभ्रमणादावप्रकर्षेण प्रहारदाढर्य मुक्तम् । पुनः कीदृशाः । क्षुभिता मकरा येषु ते तथा तेषामयुच्छलनादिति भावः ||३७|| विमला - श्रीराम के बाणों से समुद्र के भीतर वर्तमान पर्वतों के गेरू आदि धातुओं के विदीर्ण हो जाने से समुद्र लाल वर्ण का हो गया, पर्वतों के पङ्ख अत्यन्त कट कर जल में ऊपर तैरने लगे, मकरादि सभी जलचर क्षुब्ध हो गये - इस प्रकार पातालपर्यन्त गम्भीर समुद्र- प्रदेश क्षुब्ध हो गया ||३७|| शङ्खानां स्फुटनमाह- आअम्बरविअराह अदर विहडिअ धवलकमलमउलच्छाअम् । भमइ सरपूरिअमुहं उग्घाडि अपण्डुरोअरं सङ्खउलम् ॥३८॥ [ आताम्ररविकराहतदरविघटितधवल कमलमुकुलच्छायम् 1 भ्रमति शरपूरितमुखमुद्धाटितपाण्डुरोदरं शङ्खकुलम् ॥ ] शङ्खकुलं भ्रमति सर्वत्र शरानलदर्शनादितस्ततो गच्छति । कीदृक् । शरैः पूरिलं मुखं यस्य । अत एवोद्घाटितं ज्वालाभिरन्तः स्फुटित्वा बहिर्भूय प्रकाशितम् । अत एव पाण्डुरमुदरं यस्य । सतुषलाजवदित्यर्थः । उपमामाह – पुनः कीदृक् । प्रातःकालीनत्वादाताम्र रविकरैराहतं स्पृष्टम् । अत एव दरविघटितं लब्धद्वित्रपत्रविकासं यद्धवलकमलमुकुलं तद्वच्छाया शोभा यस्य तथाभूतम् । अत्र कमलमुकुलप्रायं शङ्खकुलं ताम्ररविकरप्रायाः सानलाः शरा विघटितपत्रप्रायं बहिर्भूतभुदरम् ||३८|| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy