SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ आश्वासः] रामसेतुप्रदीप-विमलासमन्वितम् [१६३ विमला--श्रीराम का वह शर गगन में अवतीर्ण होता हुआ विद्युत्समूह तथा समुद्र के भीतर प्रलयकाल का अनल हो गया, तदनन्तर पाताल में स्थित हो भूकम्प हो गया ॥३२।। अथ शरे शरान्तरनिर्गमनमाहतस्स अ मग्गालग्गा अइन्ति णिद्धमजलणअम्बच्छा। उअहिं बाणणिहाआ अद्धथमिअस्स दिणअरस्स व किरणा ॥३३॥ [ तस्य च मार्गालग्ना आयान्ति निधू मज्वलनाताम्रच्छायाः । उदधि बाणनिधाता अर्धास्तमितस्य दिनकरस्येव किरणाः ।।] समुद्रेऽर्धास्तमितस्य रामशरस्य । मार्गालग्नाः पश्चादालग्ना बाणानां निघाता उदधिमायान्ति च । समुद्रे प्रविशन्तीत्यर्थः। मार्गशब्दः पश्चादर्थे निपातितः। कीदृशाः । निधू मेन ज्वलनेनाताम्रा छाया कान्तिर्येषां ते । दिनकरस्य किरणा इव । यथार्धास्तमितस्य दिनकरस्य किरणास्तत्पश्चाल्लग्नाः सन्तः समुद्रमायान्ति । तेऽपि सायं निर्धमज्वलनवत्ताम्रद्युतयः । तथा च समुद्रे पतन्रविरिव रामशरः । किरणा इव तदनुवर्तिनः शराः ॥३३॥ विमला--जिस प्रकार अर्ध अस्तंगत सूर्य के पीछे लगी हुई, नि म अग्नि के समान लाल कान्ति वाली किरणें, उसी प्रकार समुद्र में अर्धमग्न रामशर के पीछे लगे हये, निर्धम अनल से लाल कान्ति वाले बाण समुद्र में प्रवेश करने लगे ॥३३॥ अथ समुद्रस्य शराभिघातमाह-- णवरि अ सरणिभिण्णो वलामुहविहुअकेसरसड ग्याओ। उद्धाइओ रसन्तो वीसत्थपसुत्तकेसरि व्व समुददो ॥३४॥ [अनन्तरं शरनिभिन्नो वडवामुखविधुतकेसरसटोद्धातः। उद्घावितो रसन् विश्वस्तप्रसुप्तकेसरीव समुद्रः ॥ ] शरपातादनन्तरं च रामशरेण निभिन्नो विद्धः समुद्रो रसन् शब्दायमानः सन्नुद्वावितः । शराभिघातेन समुद्रजलमूर्ध्वमुच्छलितमित्यर्थः । केसरीव । यथा विश्वस्तः प्रसुप्तः केसरी कस्यचिच्छरेण निभिन्न स्ताडितः सन्नुभूतकेसरसटोद्धातो रसन्नुद्धावति सिंहनादं कुर्वन्नुत्फालमाचरति तथेत्यर्थः । समुद्रः कीदृक् । वडवामुखं वडवानलस्तदेव विधुतः कम्पितः केसरसटासमूहो यस्य तथा । तथा च प्रथमं समुद्रस्य निश्चलत्वात्प्रसुप्तसिंहेन, शराभिहत्या विपर्यस्तस्य वडवानलस्योत्फालकालीनकम्पविशिष्टसटोद्धातेन, जलक्षोभजन्यशब्दस्य च सिंहनादेन साम्यम् ॥३४॥ विमला--तदनन्तर श्रीराम के शर से विद्ध समुद्र, निर्भय सोये हुये सिंह के समान वडवानलरूप केसरसटा ( गर्दन के बाल ) को झरझराता एवं गरजता हूआ उछल पड़ा ।।३४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy