SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ आश्वासः ] रामसेतुप्रदीप - विमलासमन्वितम् [ १५६ भ्रुकुटिभङ्ग निवृत्त-सा हो गया एवं निःश्वास छोड़ते हुये चिरकाल तक समुद्र की ओर देखा ॥२४॥ अथ धनुराकर्षणमाह ग्रह कड्दिउ पउत्तो णिक्कम्पणिराज विट्ठिसचचत्रिअसरम् । वलिप्रभु अरुद्धमयं वढणिपीडिअगुणं धणुं रहुणाहो || २५।। [ अथ क्रष्टुं प्रवृत्तो निष्कम्प निरायतदृष्टि सत्यापितशरम् । वलितभुजरुद्ध मध्यं दृढ निष्पीडितगुणं धनू रघुनाथः ॥ ] अथ लक्ष्यदर्शनानन्तरं सीतास्मरणोद्दीप्तरोषो रघुनाथो धनुः क्रष्टुं प्रवृत्तः । कीदृशम् । निष्कम्पा स्थिरा निरायता शरानुसारेण दीर्घीकृता या दृष्टिस्तया सत्यापितो लक्ष्याभिमुख्येन स्थिरीकृतः शरो यत्र तत् । तादृशसंधानस्य लक्ष्याव्यभिचारित्वादिति भावः । एवं वलितेन किंचित्तिर्यक्कृतेन भुजेन रुद्धं मध्यं यस्य । एवम् दृढं निष्पीडितो दक्षिणहस्ताङ्गुलिभ्यां यन्त्रितो गुणः पतञ्जी यस्येति विशेषणाभ्यां प्रहारदाढ्र्यं सूचितम् ||२५|| से विमला - समुद्र को देखने के पश्चात् श्रीराम ने आगे बढ़ाकर वास भुज धनुष का मध्य भाग पकड़ कर, दाहिने हाथ की अंगुलियों से नियन्त्रित किया, साथ ही दृष्टि को स्थिर और आगे बढ़ा वेधार्थ साधा एवं धनुष खींचने में वे प्रवृत्त हुये ।। २५|| धनुष की डोरी को कर बाण को लक्ष्य अथ शराकर्षणमाह सरमुहविसमध्फलिआ णमन्तधणुको डिविष्फुरन्तच्छात्रा । इ कटिज्जन्ता जीश्रासद्दगहिरं रसन्ति रविवरा ॥ २६ ॥ [ शरमुखविषमफलिता नमद्धनुः कोटिविस्फुरच्छायाः । ज्ञायते कृष्यमाणा जीवाशब्दगभीरं रसन्ति रविकराः ॥ ] शराकर्षणे वह्निमयशरज्याशब्दोऽभूत् । तदुत्प्रेक्ष्यते - ज्याशब्दवद्गभीरं यथा स्यादेवं कृष्यमाणा रविकरा इव रसन्ति शब्दायन्ते इति ज्ञायते । किंभूताः । शरमुखे फलभागे विषमं दुर्निरीक्ष्यं यथा स्यादेवं फलिताः प्रतिबिम्बिता: । एवं नमन्त्यो धनुष्कोटयोर्विस्फुरन्त्यश्छायाः कान्तयो येषां ते । अयं भावः - फलभागप्रतिबिम्बेन शराकर्षणेऽनिद्वयसंक्रान्तकान्तितया च ज्यासमानाकारत्वेन ज्याकर्षणे रविकराकर्षणमिव प्रतीयते । अतः शब्दोऽपि तेषामयमिति प्रतीतिः ॥२६॥ विमला — श्रीराम ने धनुष पर बाण चढ़ाकर जब खींचा, उस समय मौर्वी का जो शब्द हुआ उससे ऐसा प्रतीत हुआ कि मानों खींची जाती सूर्य की किरणें शर के मुख भाग पर विषम प्रतिबिम्बित हो गयीं और उनकी कान्ति झुकती हुई Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy