SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ १५४ ] सेतुबन्धम् [पञ्चम तद्विस्तीर्णं च क्रोधेन स्तम्भितत्वात् । दृष्टान्तयति-विषलतेव । यथा विन्ध्यस्य कटकं मूलदेशं विषलता लगति । 'राक्षसनाशकत्वेन विषलतासाम्यं भ्रुकुटयाः । विन्ध्यकटकमपि तमालेन नीलं प्रलुठितस्वेदप्राय निर्झरादिजललवं स्थिरं विस्तीर्ण च भवति ॥१४॥ बिमला-तदनन्तर स्थिर, विस्तीर्ण एवं संचरणशील जलबिन्दुओं वाले राम के तमालसदृश नील ललाट पर उनकी भौंह, विन्ध्यपर्वत के मूलदेश पर विषमता के समान जा लगी ॥१४॥ भथ रामस्य धनुर्दर्शनमाह मह जणिअभिउडिभङ्ग जाधणहत्तवलिअलोअणजमलम् । अमरिसविइण्णकम्प सिढिलज डाभारबंधणं तस्स मुहम् ॥१५॥ [अथ जनितभ्र कुटीभङ्ग जातं धनुरभिमुखवलितलोचनयुगलम् । अमर्षवितीर्णकम्पं शिथिलजटाभारबन्धनं तस्य मुखम् ॥] भथानन्तरं जनितो भृकुटीभङ्गो यत्र तादृशं रामस्य मुखं धनुरभिमुखं वलितं बक्रीभूय वलितं लोचनयुगलं यत्र तथा जातम् । समुद्रजिघांसया रामेण धनुर्दष्टमित्यर्थः । मुखं कीदृक् । अमर्षेण वितीर्णो दत्तः कम्पो यस्मै । सकम्पमित्यर्थः । मत एव शिथिलं जटाभारस्य बन्धनं यत्र । शरसंधानाय कृतेऽपि नियमनिमुक्तजटाबन्धने कम्पाद्दाढय नाभूदित्यर्थः ॥१५॥ विमला-श्रीराम का टेढी भौंहों से युक्त मुख क्रोध से सकम्प हो मया, अतएव जटाबन्धन शिथिल हो गया तथा उनके नेत्र धनुष पर गये ।।१५।। अथ रामस्य दुनिरीक्ष्यतामाह पणप्रपडिभङ्गविमणो थोप्रत्थोअपडिड्ढि प्रामरिसरसो। तह सोम्मो वि रहुमुमो जामो पलअरइमण्डलदुरालोमो ॥१६॥ [प्रणयप्रतिभङ्गविमनाः स्तोकस्तोकप्रतिवधितामर्षरसः । तथा सौम्योऽपि रघुसुतो जातः प्रलयरविमण्डलदुरालोकः ॥] ततो जटाबन्धनोत्तरं प्रणयस्य प्रतिभङ्गेन समुद्रकृतेन विमना विरुद्धचित्तः स्तोकस्तोकं धीरोदात्तत्वेन समुद्रस्य गाधताशङ्कया लघुलघुपरिवधितः क्रोधरसो यस्य । तथा सौम्योऽपि शीतलप्रकृतिरपि रामः प्रलय रविमण्डलवदुनिरीक्ष्यो जातः । समुद्रोपप्लावितत्वेन' रामस्य प्रलय र वितौल्यम् ।।१६॥ विमला-( समुद्रकृत ) प्रणयभङ्ग से श्रीराम का चित्त विरुद्ध हो गया और थोड़ा-थोड़ा क्रोध बढ़ने लगा। उस समय सौम्य होते हुए भी वे प्रलयकालीन रविमण्डल के समान दुनिरीक्ष्य हो गये ॥१६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy