SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ आश्वास: ] रामसेतुप्रदीप - विमलासमन्वितम् [ १५३ मिव सलिलं यस्मात् । चन्द्रज्योत्स्नाविरहेण समुद्रजलानां प्रतिनिवृत्त्य गतत्वात् । प्रभातपक्षे तु तिमिरं सलिलमेव तिमिरसलिलं तदपसृतं यत्रेत्यर्थः । यद्वा अपसृतं तिमिरमिव सलिलं यत्र । समुद्रजलस्य श्यामत्वादिति भावः । एवं हंसकुलस्य मरालसमूहस्य स्तोत्रादिपाठशील सिस्तासुसंन्यासिकुलस्य वा शब्देन मुखरमित्युभयत्र प्रातः पुलिने च सशब्दहंस भ्रमणात् । एवमुद्धाट्यमानो व्यक्तीक्रियमाणो दर्शादिविस्तारो यत्रेत्युभयत्र तुल्यम् ||१२|| विमला - प्रभात पुलिन- प्रदेश के समान ही प्रकट दिखायी पड़ने लगा । पुलिन प्रदेश से तिमिर सदृश ( श्याम ) जल ( चन्द्रज्योत्स्ना के अभाव में ) दूर हट गया और प्रभात के समय में भी सलिलसदृश ( श्याम ) तिमिर दूर चला गया। दोनों हंससमूह के शब्द से मुखर हैं तथा दसो दिशायें स्पष्ट व्यक्त होने लगीं ।।१२।। अथ रामस्य रोषमाह - अह गमि अणिसासमअं गम्भीरत्तणदढट्ठि अम्मि समुद्वे । रोसो राहववप्रणं उप्पाओ चन्दमण्डलं व विलग्गो ॥१३॥ [ अथ गमितनिशा समयं गम्भीरत्वदृढ स्थिते समुद्र े । विलग्नः ॥ ] रोषो राघववदनमुत्पातश्चन्द्रमण्डलमिव अथ प्रभातानन्तरं गमितः समापितो निशैव समयोऽवधिर्यत्रेति क्रियाविशेषणं गमित निशाकालं वा । समुद्रे गम्भीरत्वे दृढस्थिते गाधतामनागच्छति सति रोषो राघववदनं विलग्नः । एतन्निशायामप्यगाध एव समुद्रः स्थित इति क्रोधसूचकविच्छायत्वादिधर्मविशिष्टं राघवमुखमासीदित्यर्थः । क इव । चन्द्रमण्डलमुत्पातो राहुरिव । यथोत्पातश्चन्द्रमण्डलं लगति । राक्षसनाशसूचकत्वेन रोषस्य प्रजानाशसूचकचन्द्रोत्पाततुल्यत्वम् ॥१३॥ विमला -- प्रभात हो चुकने पर रात्रि की अवधि बीत जाने पर भी समुद्र मैं गाम्भीर्य पूर्ववत् ज्यों का त्यों बना रह गया तो चन्द्रमण्डल पर उत्पात ( राहु ) के समान श्रीराम के मुख पर रोष छा गया ॥ १३ ॥ अथ रोषस्य प्रादुर्भावमाह - तो से तमालणीलं णिडालवटं पलोट्टसे अजललअम् । भिउडी थिरवित्थिण्णं कडअं विञ्झस्स विसलन व्व विलग्गा || १४ || [ततोऽस्य तमालनीलं ललाटपट्टे प्रलुठितस्वेदजललवम् । भ्रकुटी स्थिरविस्तीर्ण कटकं विन्ध्यस्त विषलतेव विलग्ना || ] ततः क्रोधानन्तरं रामस्य तमालवन्नीलं ललाटपट्टे भ्रुकुटी लग्ना । रामललाटे भ्रुकुटिरासीदित्यर्थः । कीदृशम् । प्रलुठितं संचारि स्वेदजलं यत्र । एवं स्थिरं च Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy