SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ १४८] सेतुबन्धम् [ पञ्चम विमला-उधर आकाश में चन्द्रोदय हुआ और इधर सागर के पूलिन पर श्रीराम प्रायोपवेशन' (वह अनशन व्रत, जो मरने के लिये किया जाता है) में स्थित हुये, जिससे आकाश और सागरपुलिन ये दोनों, चन्द्रिका का स्पर्श करने वाले समुद्र जल को महत्त्व प्रदान करने वाले हुये ।।२।। अथ रामस्योत्कण्ठामाह तो से विनोअसुलहा णिग्रमविइण्ण हिमक्खिवणसोडीरा । खउरेन्ति धिइग्गहणं जाअं जारं विसरणाविक्खेवा ॥३॥ [ततस्तस्य वियोगसुलभा नियमवितीर्णहृदयक्षेपणशौटीर्याः । कलुषयन्ति धृतिग्रहणं जातं जातं खेदविक्षेपाः ॥] तदनन्तरं तस्य रामस्य खेदविरहजन्यदुःखैर्ये विक्षेपा उच्चाटनास्ते जातं जातं धीरोदात्तत्वादुत्पन्नमुत्पन्नं धृति ग्रहणं धैर्यादानं कलुषयन्ति । मध्ये मध्ये विच्छेदादनुज्वलयन्तीत्यर्थः । कीदृशाः । नियमे प्रायोपवेशने वितीर्णस्यापितस्य हृदयस्य क्षेपणे इतस्ततः संचारणे शोटीयं गर्वो बलवत्त्वं वा येषां ते । एवं वियोगे सति सुलभा निरन्तरमुत्पद्यमाना इति विषय निवृत्तिरूपा कामावस्था । 'ग्रहणं त्रयमिच्छन्ति ज्ञानमादानमादरम्' । 'स्विदेर्जूर विसूरी' ॥३॥ विमला-प्रायोपवेशन में लगाये गये हृदय को विक्षिप्त करने में समर्थ, खेद के कारण वियोगसुलभ उच्चाटन बीच-बीच में उत्पन्न होकर राम के धैर्यग्रहण की प्रवृत्ति को विच्छिन्न कर दे रहे थे ॥३॥ अथ रामस्य चिन्तावस्थामाहकाहि पि समुद्दो गलिहिह चन्दाप्रवो समपिहिइ णिसा। अवि णाम धरेज्ज पिमा प्रोणे विरहेज्ज जीविअंतिविसण्णो ।॥४॥ [करिष्यति प्रियं समुद्रो गलिष्यति चन्द्रातपः समाप्स्यति निशा। अपि नाम ध्रियेत प्रिया उत नो विरहयेज्जीवितमिति विषण्णः ।।] अपिः प्रश्ने । हनुमन्तं प्रतीत्यर्थात् । नाम संभावनायाम् । समुद्रः पारगमनाचुकलं मे मम प्रियं करिष्यति । संतापकश्चन्द्रातपो गलिष्यति । विरहवेदनाहेतुर्निशा च समाप्स्यति समाप्ति गमिष्यति । प्रिया सीता ध्रियेत जीवेत । उत पक्षान्तरे। प्रियव नोऽस्मान जीवितं विरहृयेत्त्याजयेत् । चन्द्रातपादिव्यतिकरे विरहवैक्लव्येन तज्जीवनत्यागे सति मज्जीवनत्यागादि नानावितर्कमाचरन् रामो विषण्णः । इतिधन्दो हेतौ । सीताजीवनत्यागस्तु साक्षादमङ्गलत्वान्नोक्तः किं तु स्वजीवनत्याजनप्रश्नमुखेनेति भावः । 'अपिः संभावनाप्रश्नगर्दाशङ्कासमुच्चये' इति विश्वः ।।४।। विमला-क्या समुद्र मेरा प्रिय करेगा-पारगमन की सुविधा देगा ? चन्द्रमा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy