SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ १२८] सेतुबन्धम् [चतुर्थ एक सूर्य तप भले ही ले ( भस्मसात् नहीं कर सकता ) किन्तु ( प्रलय में) बारह सूर्य मिलकर त्रैलोक्य को भी भस्मसात् करते हैं। विमर्श-'दृष्टान्त' अलंकार है ॥२८॥ उत्साहोऽपि देशकालानुसारी फलं जनयतीत्याह ओवग्गइ अहिमाणं पडिदक्खस्स वि ण तारिसं देइ भअम् । अमरिसगहिओ व्व सरो विदाइ अभाअसंधिओ उच्छाहो ॥२६॥ [ अवक्रामत्यभिमानं प्रतिपक्षस्यापि न तादृशं ददाति भयम् । अमर्षगृहीत इव शरो विद्रात्यभागसंहित उत्साहः ।।] अभागे अस्थाने संहितो नियोजित उत्साहो विद्राति कुत्सितो भवति । 'द्रा कुत्सायाम्' धातुः । एवमभिमानं गर्वमास्कन्दति । शत्रोरपि तादृशं भयं न जनयति । तथा च स्वाहंकारवर्धकः शत्रुभयजनकश्च फलाविसंवादी उत्साहो विधातव्य इत्यर्थः । क इव । शर इव । यथामर्षेण गृहीतः शरोऽभागेऽनपणीयस्थाने संहिता सन्विद्राति । लक्षं न विध्यतीत्यर्थः। सोऽपि लक्षमविध्यन्प्रहर्तुरभिमानास्कन्दी शत्रुभयाजनकश्च भवति । अत एव निष्फल इति भावः ॥२६॥ विमला-[ अस्थाने ] देशकालविरुद्ध नियोजित उत्साह कुत्सित होता है। वह अभियान को नष्ट करता है और शत्रु को भी जैसा चाहिये, भय नहीं दे पाता। है, जैसे अमर्ष से गृहीत बाण अस्थान पर संहित होने से (लक्ष्यवेध न कर सकने के कारण ) प्रहर्ता के अभिमान को नष्ट करता है तथा शत्रु को भी भय नहीं दे पाता ॥२६॥ अतःपरं स्फुटीकृत्य सुग्रीवं प्रत्याशयमुद्धाटयति अ तुमे मोत्त०वं सृढ़ वि तुरिएण धीर पस्थिवचरित्रम् । तुरवन्तस्स रविस्स वि मडइज्ज इ दविखणामणम्मि पाओ ॥३०॥ [ नैव त्वया मोक्तव्यं सुष्ठ्वपि त्वरितेन धीर पार्थिवचरितम् । त्वरमाणस्य रवेरपि मृदूयते दक्षिणायने प्रतापः ।।] हे धीर सुग्रीव ! इ तरजनवत्त्वरितेन त्वया सृष्ठ अपि शोभनमपि पार्थिवचरितं नैव मोक्तव्यम् । राजानः प्रकृत्या धीरा भवन्तीति राजनीतिन त्याज्या। त्वरामहं चेत्करोमि तदा किं स्यादित्याशङ्कयाह-दक्षिणायने त्वरमाणस्य त्वरितगमनस्य रवेरपि प्रतापस्तेजो मृदूयते मार्दवं याति । सहिष्णुताविषयो भवतीति यावत् । तथा च यत्र सत्वरतया भवत्पितुरेव गतिरीदृशी तत्र का वार्ता तवेति धीरतामवनम्बस्वेति भावः ॥३०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy